पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/485

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i i i LL LLLL S S S iii LLLL L LLLLL LLLL SLLLL LL LLLL LLLL S LLL LLLL SS LL L LDL v N vu v • »K • w w द्वितीयसर्गे फल हि पात्र प्रतिपादन श्रियः । २६॥ प्रियप्रसादेन विलाससम्पदा तथा न भूषाविभवेन गेहिनी । सुतेन निव्यञ्जमलीकहासिना यथाङ्कपर्यङ्कगतेन शोभते ॥३२॥ किमश्वमेधप्रभृतिक्रियाक्रमैः सुतोऽस्ति चेन्नोभयलोकबान्धवः। ऋणं पितृणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् ॥३४॥ तृतीयसर्गे परां प्रतिष्ठा लिपिपु क्रमेण जगाम सर्वासु नरेन्द्रख्नुः । पुण्यात्मनामत्र तथाविधानां निमित्तमात्रं गुरवो भवन्ति ।।१७॥ इयं हि लक्ष्मीधुरि पांसुलानां केषां न चेतः कलुषीकरोति ।॥४२॥ चतुर्थसर्गे शुभाशुभानि वस्तूनि सम्मुखानि शरीरिणाम् । in a ..a & प्रतिबिम्बमिवायान्ति पूर्वोमेवान्तरात्मनि ॥३४॥