पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/474

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आकरण स्पघां सादृश्यं वा न याता न प्राप्ताः । पुष्पबाणस्य कामस्य तूष्णीरसादृश्यं न प्राप्ता इति भावः । भृङ्गमालाभिभ्रमरश्रेणीभिर्भुवनं लोकश्चञ्चन् वेगवान्यो निस्त्रिशः खङ्गस्तस्य लेखामयमिव पङक्तिमयमिवाऽऽस्ते । भ्रमरपङक्तिभिस्सर्वत्र जगत् कामस्य वेगवत्खङ्गलेखामयमिव वरीवर्तीति भावः । ‘प्राचुर्ये मयट् प्रत्ययः' । त्रैलोक्यस्य भुवनत्रयस्याऽकाण्डेऽनवसरे यच्छंचण्डं भयङ्करं प्रहरणं संहारस्तस्मिन्निबिडेन घनेनोत्साहेन मनःप्रसारेण कण्डूलः कण्डुयुक्तो दोर्मुजो यस्य स तस्य पुष्पेषोः पुष्पाण्येवेषवो बाणा यस्य स तस्य कामस्य जैत्राणि जयनशीलानि शस्त्राण्यायुधानि ‘अायुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ' इत्यमरः । तेषां व्यतिकरः सम्बन्ध एकत्रीकरणमित्यर्थः । तस्य विधये सम्पादनाय वसन्तो वसन्तर्तुस्साधु सम्यक् सज्जः संन्नद्धः । कामस्य खङ्गधारणं त्वप्रसिद्धम् । अत्र वसन्तकृतकामशास्त्रसज्जीकरणेन भावी मदनविजयो ध्वन्यते । भाषा कौन ऐसे वृक्ष थे जिन्होंने असंख्य फूलों से, चमकने वाले कामदेव के तरकस की स्पर्धा न की हो। क्योंकि कामदेव के तरकस में पुष्प ही वाणरूप से रहते हैं। भौंरों की पंक्तियों से तीनों भुवन वेगयुक्त कामदेव के खङ्ग की रेखा से भरे से हो गये हैं। अर्थात् कालेरंग के भौंरों की पंक्तियाँ कालेरंग की खङ्ग की रेखाओं के समान दिखाई पड़ती हैं। तीनों लोकों का अचानक तीक्ष्ण संहार करने के अत्यधिक उत्साह से खुजलाने वाली भुजावाले कामदेव के जयनशील शस्त्रास्त्रों के एकत्र करने के कार्य में वसन्तऋतु लग गया है। शून्याः श्रीखण्डवातैरभिलषति भुवश्चन्दनाद्रेः परस्ता लीलोद्याने सखीनां सृजति कलकल कोकिलोत्सारणाय । स्तौति क्रीडावनालीनिखिलपरिमलाचान्तये चश्वरीकाँ LBLBLCTuLLuTTu Tuu C uDuD uDuDuDuDDDGDDD SLLS