पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/475

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चारू श्रुवा यस्याः सा सुभूस्तव विक्रमाडूदवस्य वयाग । वरह चन्दनाद्रमलयपर्वतस्य परस्तादनन्तरं भुवः पृथ्वीः श्रीखण्डानां चन्दनानां वाता वायवस्तैः शून्या रहता अभिलषति वाच्छति । चन्दनवायोविरहसन्तापोद्दीपकत्वाज्जनस्थाने तदागमनं कष्टप्रदमिति तस्य स्थितिर्मलयपर्वत एव भवत्वित्यभिलषतीति भावः । लीलायाः क्रीडाया उद्यानमुपवनं तस्मिन् क्रीडावाटिकायां कोकिलानां पिकानामुत्सारणाय दूरीकरणाय सखीनां स्वसखीनां कलकल शब्दप्राचुर्य सृजत्युत्पादयति । कोकिलशब्दस्य विरहपीडाकारकत्वात् सखीकलकलेन कोकिलान् दूरीकरोतीति भावः । क्रीडावनानां क्रीडोद्यानानामालीषु पडक्तिषु यो निखिलस्सकल: परिमलस्सुगन्धस्तस्याऽऽचान्तिः पानं तस्यै चञ्चरीकान् भ्रमरान् स्तौति प्रार्थयति ॥ यदि भ्रमरैः सकलसुगन्धः पीतःस्यात्तहि सुगन्धाभावाद्विरहोद्दीपनं न स्यादिति भावः । कमिव कीदृशं जीवरक्षायाः प्राणरक्षाया अभ्युपायं साधनं न भजते न सेवते । सकलमेव प्राणरक्षोपाय सम्पादयतीति भावः । भाषा सुन्दर भौवों वाली कामिनी, तुम्हारे वियोग में, मलयाचल के बाहर की पृथ्वी को चन्दनवायुओं से रहित होना चाहती है अर्थात् चन्दन वायु मलयाचल को छोड़कर अन्यत्र पृथ्वी पर कहीं न बहें, ऐसा चाहती है। क्योंकि विरहावस्था में यह चंदनवायु बहुत दुख:प्रद होता है। सैर करने के बाग में कोयलों को उड़ा देने के लिए अपनी सखियों से शोर कराती है जिसमें कोयलें भाग जाँय और उनकी कूक सुनकर विरहावस्था में कष्ट न हो। बगीचों की कतार में के सब सुगन्ध को पी जाने के लिए भौरों से बिनती करती है जिसमें विरहावस्था में सुगन्ध से विरहज्वाला अधिक न भभक पड़े। कौन सा ऐसा उपाय है जिसे प्राण बचाने के लिए वह नहीं करती है। मलयगिरिसमीराः सिंहलद्वीपकान्ता