पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/464

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ક્ષયવાક્ષત નૂન મહાપાતાવન વિતાવાવ ન બલરા ! শুতিয়া ব্যৱহাৰ त्रीणि अम्बकानि नेत्राणि यस्य स त्र्यम्बकः शिवस्तस्य नेत्रवह्निर्नयनाग्निः शिवनेत्रवह्निः प्रियेण कान्तेन खण्डिता विरहितास्तासां विरहिणीनामथवा प्रियाः खण्डिता सुदूर गता यासां तासां वियोगिनीसम्बन्धिनामित्यर्थ:। अखण्डैरतिमहद्धिः पापैदुष्कृतेः प्राणापहरणरूपैरित्यर्थः । त्वां वसन्तं वियोगिनां विरहिणां वर्गस्य समूहस्य क्षये नाशकायें दीक्षित संजातदीक्ष सन्नद्धमत एव नून निश्चयेन महापातकिनं महापापिनं वितक्र्य विचार्य न पस्पर्श न स्पृष्टवान् न दग्धवानित्यर्थ: । भाषा शंकर की आंख की आगने, वियोगिनिओं के सम्बन्ध में किये हुए बड़े २ पापों से, तुम को विरी लोगों के समूह को नाश करने में लगे हुए अत एव निश्चय पूर्वक महापातकी समझ कर, नहीं छूवा अर्थात् नहीं जलाया । हराहवे पञ्चशरं विमुच्य पलायितः क्षत्रपराङ्मुखस्त्वम् । श्रस्य क्षताङ्गस्य पुरोऽधुनात्र हा चैत्रचाण्डाल कथंस्थितोऽसि ॥५८॥ अन्वयः क्षत्रपराङ्मुखः त्वं हराहवे पञ्चशरं विमुच्य पलायितः । हे चैत्रचाण्डाल ! अधुना श्रप्रत्र क्षताङ्गस्य अस्य पुरः हा ! कथं स्थितः असि । व्याख्या क्षत्रियकुलवाचकस्य क्षत्रशब्दस्याऽत्र लक्षणया क्षत्रियधर्मोऽर्थः । क्षत्रात्क्षत्रियधर्मात्पराङमुखो निरपेक्षस्त्यक्तक्षत्रियधर्मस्त्वं हरस्य शंकरस्याऽहवो युद्धं