पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/463

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किरण, धीरे धीरे अपूर्व स्वच्छता अर्थात् धवलता का प्राप्त हुए। अथ विरहिणीविलाप वर्णयति कवि :- त्वं चैत्र मित्रं यदि मन्मथस्य तस्मिन्ननङ्गे कृथमक्षूताङ्गः। ज्ञातं तवान्तर्गतमागतोऽसि मिषेण नाशाय वियोगिनीनाम् ॥५६॥ अन्वयः हे चैत्र यदि त्वं मन्मथस्य मित्रं (तर्हि) तस्मिन् अनङ्गे (सति) त्वं कथम् अक्षताङ्गः । तव अन्तर्गतं (मया) ज्ञातम् । त्वं मिषेण वियोगिनीनां नाशाय श्रागतः श्रसि ! মতাবস্হা हे चैत्र ! हे वसन्त ! यदि त्वं मन्मथस्य कामस्य मित्रं सुहृत्तर्हि तस्मिन्कामेऽनङ्गेऽङ्गहीने सति त्वं कथमक्षतान्यङ्गानि यस्य स अभग्नावयवोऽविकलशरीर असीत्यर्थः । तव वसन्तस्याऽन्तर्गतं मानसगतो भावो मया विरहिण्या ज्ञातं बुद्धम्। त्वं मिषेण व्याजेन वियोगिनीनां विरहिणीनां नाशाय विध्वंसनायाऽऽगतस्समायातोऽसि । कामस्याऽनड्रत्वे जातेऽपि त्वमधुना पुष्पविकासादिव्याजेन तदीयं वियोगिनीनाशरूप कार्य सम्पादयसीति भावः । TST हे वसन्त ! यदि तुम कामदेव के मित्र हो तो कामदेव के शरीर रहित होने पर तुम कैसे अविकल शरीर वाले हो अर्थात् तुम कैसे बिना आघात के रह गये। तुम्हारे हार्दिक भाव को मैंने समझ लिया। तुम बहाने से वियोगिनिओं का नाश कर डालने के लिये आए हो। अर्थात् कामदेव के काम में तुम, फूलों s W a