पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/461

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वियोगी और वियोगिनिओं पर अपना शासन चलाने के लिए काम की आज्ञा से वसन्तऋतु पलाश का फूल रूपी काँटा और लता रूपी चाबुक लेकर, तयार हो गया । प्रसूननाराचपरम्पराभिर्वर्षत्सु योधेष्विव पादपेषु। वसन्तमत्तद्विरदाधिरूढः श्रौढ़त्वमाप स्मरभूमिपालः ॥५३॥ अव्यः योधेषु इव पादपेषु प्रसूननाराचपरम्पराभिः वर्षत्सु (सत्सु) वसन्तमतद्विरदाधिरूढ़: स्मरभूमिपालः प्रौढ़त्वम् आप । व्याख्य योधेषु भठेष्विव ‘भटा योधाश्च योद्धारः' इत्यमरः । पादपेषु वृक्षेषु प्रसूनानि पुष्पाण्येव नाराचाः प्रक्ष्वेडना लोहनिमितशरास्तेषां परम्परास्ताभिः प्रसूननाराच परम्पराभिर्वर्षत्सु पुष्पबाणधाराः पातयत्सु सत्सु, पादपेभ्यः पुष्पेषु पतत्स्वितिभावः ॥ वसन्त एव मत्तो मदान्धो द्विरदो गजस्तमधिरूढोऽधिष्ठितः स्मरः काम एध भूमिपालो राजा प्रौढत्वं प्रकर्षमौलत्यमित्यर्थः । आप प्राप। पुष्पोद्गमेन वसन्ते कामस्य प्रभावः प्रसृत इति भावः । भाषा योधाओं के समान वृक्षों के पुष्परूपी लोहे के बाणों की वृष्टि करते रहने पर अर्थात् अत्यधिक फूलों के उत्पन्न होकर नीचे गिरते रहने पर वसन्त रूपी मदोन्मत्त हाथी पर सवार कामरूपी राजा उन्नत अवस्था को प्राप्त हुआ अर्थात् -r -tr rr-rrett -rt -f-t ri-r Trrrr