पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/458

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यसनत्वं, तत्र कामिनीस्पर्शजनितसुखानुभवश्चेति भावः । 'पादाधातादशोको विकसति बकुलं योषितामास्यमद्यैः' इति कविसमयः ॥ मौलसरी के वृक्ष की, (फूलने के लिये) कामिनी के शराब के कुल्ले की अभिलाषा को जानने वाला अशोक वृक्ष, (अपने फूलने के लिये) कामिनी के पाद प्रहार की अभिलाषा रखने वाले अपने की अपेक्षाकृत कम व्यसनी समझने लगा। अर्थात् अपने ऊपर झूठी शराव के थूके जाने से कामिनी की लात खा लेना अच्छा है ऐसा समझने लगा। क्योंकि उसमें कामिनीस्पर्शजनित-सुखानुभूति होती है। चूतदुमालीभुजपञ्जरेण रणदुद्विरेफावलिकङ्गणेन । मित्रं मधुः कोकिलमञ्जुनाद-पूर्वाभिभाषी स्मरमालिलिङ्गः ॥४&॥ अन्वयः मित्रं कोकिलमञ्जुनादपूर्वीभिभाषी मधु रणद्विरेफावलिकङ्कणेन चूतढुमालीभुजपञ्जरेण स्मरम् आलिलिङ्ग । व्याख्या मित्रं सुहृत् ‘अथ मित्रं सखा सुहृत्' इत्यमरः । कोकिलानां पिकानां मञ्जुनादः प्रियध्वनिः पूर्वो यस्मिन्कर्मणि तत् कोकिलमञ्जुनादपूर्वं यथास्यात्तथाऽभिभाषते स्वागतं वदतीति अथवा कोकिलनादेन पूर्वाभिभाषी प्रथमस्वागतकर्ता मधुर्वसन्तो रणन्तो झङ्कारशब्दं कुर्वन्तो द्विरेफाः भ्रमरास्तेषामावलिः पङक्तिः ‘वीथ्यालिरावलिः पंक्तिः श्रेणी लेखास्तु राजयः' इत्यमरः ॥ एव कङ्कणं यस्य स तेन भ्रमरपङक्तिरूपकङ्कणयुक्तेन चूतद्रुमाणां सहकारवृक्षाणामावलिः पंक्तिरेव s