पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/457

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बाहुबन्धनानि तेषु कामक्रीडाबाहुबन्धनविशयेष्वादिगुरुः प्रथमाचायोंं हठात्प्रवर्तकः, नितरां कामोद्दीपकत्वात्। उतम्भितौ युद्धाहानायोत्थापिती, अशोकश्च पलाशश्चाऽशोकपलाशावेव पाणी येन सः चैत्र एव मल्लो वीरशच्चैत्रमल्लः प्रतिमल्लं प्रतिपक्षवीरं न आप युद्धार्थ न प्राप। चैत्रमासः सर्वोत्कृष्टत्वेन कामिनामुद्दीपकः। तेन तुल्यः कोऽपि नेत्यर्थः ॥ भाषा तीनों भुवनों में काम विलास से युक्त प्राणियों को परस्पर कामक्रीडा में भुजबन्ध की शिक्षा देने वाला, आदि गुरु; और अशोक और पलास रूपी दोनों हाथों को उठाकर युद्ध के लिये ललकारने वाले चैत्र मास रूपी योद्धा को लड़ने के लिये कोई विपक्षी योद्धा न मिल सका। अर्थात् चैत्र मास में कामोद्दीपक अशोक और पलास के वृक्षों को देख कर सभी प्राणी कामासक्त हो जाते हैं और चैत्र के प्रभाव से कोई भी वचित नहीं रह सकता । पुरन्ध्रगण्डूषसुराभिलार्ष पश्यन्त्रशोको बकुलद्रुमस्य । ग्रियप्रियापादतलप्रहार-मात्मानमल्पव्यसनं विवेद ॥४८॥ अन्वयः बकुलदुमस्य पुरन्ध्रिगण्डूषसुराभिलाष्षं पश्यन् अशोकः प्रियप्रियापादलताप्रहारम् आत्मानम् अल्पव्यसनं विवेद । व्याख्या बकुलद्रुमस्य केसरवृक्षस्य ‘अथ केसरे ॥ बकुलो वञ्जुलोऽशोके' इत्यमरः ॥ ‘मौलसरी' इति भाषायाम्' । पुरन्श्रीणां कामिनीनां गण्डूषस्य या सुरा मुखर्वातं HqHuq uHGLLuuuD DDDDD DDuDDS S DDDDDDS S LLgLLBDS