पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/453

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ww W«V 4 v u Vv * vavik ava vyu-1 vo vik ༤ ས་ཕ་། ཅ་ཅ ཕག་ གཅ ། ས་ པ་པོ་་་་་་་་་་་་་་་་་་་་་་་ ཁ་་་་་་་་་་་་་་་་ ༧ - ༥ པ་ ་་་་་་་་་་་་་་་་་་་་་་་་་་། ་་ཕག་ལ་ उपमापरिकल्पकः' इति लक्षणात् । भाषा वसन्त मास के जन्मोत्सव के अवसर पर छाए हुए भौरों की गुब्जार से भरा जाने वाला (बजाया जाने वाला) माधवीलता का पुष्प, माङ्गलिक अवसरों पर बजाए जाने वाले शङ्ग की शोभा को प्राप्त हुआ । गते हिमतीं ध्रुवमुष्णखिन्नः शीतोपचारं मलयः सिषेवे । यदाजगाम व्यजनोपमानां समीरणश्वन्दनपद्भवानाम् ॥४२॥ FF; हिमर्तौ गते उष्णखिन्नः मलयः ध्रुवं शीतोपचारं सिषेवे । यत् व्यजनेोपमानां चन्दनपल्लवानां समीरणुः आजगाम । व्याख्या हिमः शीत ऋतुरिति हिमर्तुस्तस्मिन् गते व्यतीते सति, उष्णेनोष्मणा खिन्नः संतप्तो मलयो मलयगिरिः ध्रुवं निश्चयेन शीतोपचारं ग्रीष्मनिवारकं शैत्योत्पादकं साधनं सिषेवे सेवितवान् । यद्यस्मात्कारणाद्वयजनमेवोपमानं येषां ते व्यञ्जनोमास्तेषां तालवृन्तसमानानां चन्दनपल्लवानां श्रीखण्डकिसलयानां समीरणो वायुराजगाम संचचाल । चन्दनपल्लवस्य शैत्यात्तत्सम्पकाद्वायोरपि शैत्यजनकत्वमिति भावः । भाष् हेमन्त व शिशिर ऋतुओं के बीत जाने पर गरमी से खिन्न मलयपर्वत, ਨ ਸੀ ਸr= - - - - ' .x- r ) ഞ്ഞുഞ്ഞബ്