पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/452

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एव द्विरदा गजः ‘दन्ता दन्तावला हस्तां द्विरदोऽन्नकपां गजः’ इत्यमरः । तस्याऽक्षूणहेतोरक्षूणं* विश्रामः सततपरिश्रमेण समागतक्लान्तिरूपन्यूनताया दूरीकरणार्थं विश्रान्तिरित्यर्थः । स एव हेतुः कारणं तस्मात् पांसवो धूलय एव तल्पानि शय्याः ‘तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्' इत्यमरः । तानि कर्तुमिव विधातुमिव पुष्पाणां कुसुमानां परागस्य रजसः पुत्र्जास्समूहा राशीकृता एकत्रीकृता: । वसन्ते परागस्याऽऽधिक्यं भवति स च मलयमारुतवेगेनैकत्रीभवति श्रमनिवारणार्थं मत्तचैत्रगजस्य तल्पताञ्च प्राप्नोतीति भावः ॥

Trey To दक्षिणानिलने स्थान स्थान पर मदोन्मत्त चैत्र रूपी हाथी के विश्राम के निमित्त धूलि की कोमल शय्या बनाने के लिये मानों पुष्प की धूलि की एकत्र किया ।

लग्नद्विरेफध्वनिपूर्यमार्ण वासन्तिकायाः कुसुमं नवीनम् । श्रासादयामास वसन्तमास-जन्मोत्सवे मङ्गलशङ्खलीलाम् ॥४१॥ अन्वयः वसन्तमासजन्मोत्सवे लग्प्रद्विरेफध्वनिपूर्यमाणं वासन्तिकायाः नवीनं कुसुमं मङ्गलशङ्खलीलाम् आसादयामास । କ୍ଷୋt୯ଞrt वसन्तमासस्य मधुमासस्य जन्मन उत्सवस्तस्मिन्, लग्नाः संश्लिष्टा द्विरेफाः

  • संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे कार्याद्विद्यादनुबन्धमेतच्छास्त्रमुणादिषु । 'टक्ष' गतौ-- दादिकधातोभावे नड, प्रत्यये बाहलकाहीचें नत्र्समासे