पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/440

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वारा किये जाने वाले काम में अर्थात् विपरीत रति में उत्कृष्टता को प्राप्त हुई। अर्थात् बिना थकावट झूला चलाने में अपनी कमर को आगे पीछे करने वाली ललनाओं ने विपरीतरति में अपनी समर्थता का परिचय दिया । कूचस्थलैनिर्देलतो वधूनां संजीवितः श्वाससमीरणेन । ङ्ळेशातिरेकान्मलयानिलोऽभूद् भृत्येषु मान्यः कुसुमायुधस्य ।।२४॥ अन्वयः वधूनां कुचस्थलैः निर्दलितः मलयानिलः श्वासममीरणेन संजीवितः (सन्) क्लेशातिरेकात् कुसुमायुधस्य भ्रत्येषु मान्यः अभूत्। व्यारख्या वधूनां स्त्रीणां कुचस्थर्ल: कठिनस्तनमण्डर्लविंदलितः आघातात्संचूणतो मलयानिलो दक्षिणसमीरणो वधूनामेव श्वाससमीरणेन वियोगजन्यदीर्घश्वासवायुना संजीवितस्सन् समासादितप्राणः सन् प्रवृद्धस्सन्नित्यर्थः । क्लेशस्य कष्टस्याऽतिरेको बाहुल्यं तस्मात् कष्टप्राचुर्यात् कुसुमायुधस्य कामस्य भृत्येषु कर्मकरेषु सहायकेष्वित्यर्थः ॥ मान्यः प्रतिष्ठितोऽभूज्जातः । कामस्य दक्षिणानिलोऽतीव प्रियः सहायकत्वादिति भावः । अत्र समीरणे सेवकवृत्तान्तसमारोपात् समासोक्तिरलङ्कारः । भाषा स्त्रियों के कठिन कुचस्थलों से टकराकर गत प्राण होते हुए और स्त्रियों के ही वियोगजन्य उच्छवासों से पुनः जीवित मलयानिल, अधिक कष्ट भोगने के कारण कामदेव के भूत्यों या सहायकों में मान्य हो गया । अर्थात् मलयानिल SqqqS qSqSqqqSqSqqqSqS SSLSLSS S ܗ