पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/441

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बसन्तोबसन्तर्नु, सिञ्जितानि शब्दायमानानि नूपुराणि मञ्जीराणि 'मञ्जीरो तुपुरो स्त्रियाम्' इत्यमरः । यालां तास्ताभिः पुरन्ध्रिभिः स्त्रीभिविलासदोच्ठाः क्रीडाप्रेङ्खा यत् पूरयामास परिपूरितवान्, लेन कारणेन उद्वसा उद्गता बसन्नो धस्याः सा उद्वसा तां जनशून्यामित्यर्थः । मन्नाथस्य कामस्य राजधानी प्रधाननगरी ता वसन्ती जनबहुलामकरोत् कृतवान् । बसन्ते कामिनीकर्तकविलामदोला फर्मकाक्रमणेन कागराजधानीरूपविलासदोलायां काभिनीजनाध्यूवितन्वं सूचितम् । इत्यहं मन्ये तर्कयामि । उत्प्रेक्षालङ्कारः । s चूंकि वसन्त ऋतु ने शब्द करने वाले पैजेव पहने हुई अङ्गनाओं से, आनन्द देने वाले हिंडोलों को भर दिया। इससे मैं समझता हूँ कि वसन्त ऋतु ने कामदेव फी उजड़ी राजधानी की वसा दिया । चुचुम्ब वक्त्राणि चकर्ष वस्त्र चिरं विशश्राम नितम्बधिम्वे। दोलाविलासे गुरुरङ्गनानामनङ्कुशः केरलमारुतोऽभूत् ॥२६॥

केरलमारुतः अङ्गनानां वक्त्राणि चुचुम्ब, वस्त्रं चकर्षे, नितम्घविम्वे चिरं विशश्राम । (अतः) दोलाविलासे (अङ्गनानाम्) अनङ्कुशः गुरुः अभूत्।

व्याख्या केरलमारुतो दक्षिणदिग्गतकेरलदेशपवनो दक्षिणानिल इत्यर्थः । अङ्गनाना स्त्रीणां वक्त्राणि मुखानि चुचुम्ब पस्पर्श। वस्त्रमम्बरं चकर्ष हठाज्जग्राह। नितम्बबिम्बे पश्चात्कटिभागे चिरं बहुकाल विशभ्राम विश्रान्ति लेभे । अतोऽङ्गनानीं बोला िलासे प्रेडाक्रीडायमनड:कशाः स्वच्छन्दो गारुरुपद्वेष्टा आचार्य द्विन्यर्थ: ।