पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/438

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दालासु यद्दालनमङ्गनाना यन्(या)मांल्लका यच्(श्च)'चलवङ्गवायुः । सा विश्वसंमोहनदीक्षितस्य मुख्याङ्गसिम्पत्कुसुमायुष्धस्य ॥२१॥ अन्वयः अङ्गनानां दोलासु यत् दोलनं, यत् लवङ्गघायुः यत् च मल्लिका, सा विश्वसंमोहनदीक्षितस्य कुसुमायुधस्य मुख्याङ्गसम्पत् (अस्ति ।) व्याख्या अङ्गनानां सुन्दरीणां दोलासु प्रेडाखासु यद्दोलनमधस्तादुपरि चंक्रमणं यच्चात्र यदिति क्रियाविशेषणं यथेत्यर्थः । " लवङ्गवायुर्देवकुसुमसम्पर्कजन्यसुगन्धवाही पवनः ‘लवङ्गं देवकुसुमम्' इत्यमरः । यदत्राऽपि पूर्ववत् । मल्लिका पुष्पविशेषः 'बेला' इति भाषायाम् । सा विश्वस्य सम्पूर्णसंसारप्राणिनां संमोहनं कार्मणकर्म वशीकरणमित्यर्थः । तस्मिन् दीक्षितस्य सन्नद्धस्य कुसुमायुधस्य कामस्य मुख्याङ्गानां प्रधानसाधनाना सम्पत्सम्पत्तिरस्ति । आँदोलन मल्लिकापुष्प-लवङ्गवायव एव कामस्याऽखिललोकवशीकरणे प्रधानसाधनानीत्यर्थः । भाषा ललनाओं का हिंडोलों पर झूलना, बेले के फूल और देवपुष्प, ये सब विश्व का वशीकरण करने में तत्पर कामदेव की प्रधान साधन सम्पति है। प्रसार्य पादौ विहितस्थितीनां दोलासु लोलांशुकपलवानाम्। मनोरथानामपि यन्न गम्यं तद्द्रष्टुमापुः सुदृशां युवानः ॥२२॥

  • अत्र यत् यत इत्यस्य स्थाने या मल्लिका, यश्च लवङ्वायः. इत्येव पाठः