पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/437

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रीडा के झूले का तख्ता युवतियों के नितम्बों से चारो तरफ से छेक लिया जाने पर अर्थात् वहाँ बिलकुल जमीन न रहने पर भी, वहाँ केवल अपने धनुष को सिकोड लेने वाले कामदेव ने ही स्थान प्राप्त किया । अर्थात् झुला झुलने से युवतियाँ कामासक्त हो गई। सौन्दयोमिन्दीवरलोचनाना दोलासु लोलासु यदुल्ललास । यदि 'प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभूः ॥२०॥ प्रकाव्य: लोलासु दोलासु इन्दीवरलोचनानां यत् सौन्दर्यम् उल्ललास, यदि मनोभूः प्रसादात् कवित्वं लभते (तर्हि सः) तत् वर्णेयितुं जानाति । व्याख्या लोलासु चञ्चलासु दोलासु प्रेङखास्विन्दीवराणीव नीलकमलानीव लोचनानि नेत्राणि यासा तास्तासामङ्गनाना यत् सौन्दर्य रामणीयकमुल्ललास प्रादुबैभूव, यदि मनोभूः कामः प्रसादात्सरस्वत्यनुग्रहात् कवित्वं काव्योत्पादनप्रागल्भ्यं लभते प्राप्नोति तर्हि स कामस्तत्सौन्दर्य वर्णयितुं विस्तारेण कथयितुं जानाति पटुस्स्यादित्यर्थः* ॥ समर्थः कविरेव स्वकृतेर्गुप्तरहस्यं ज्ञातुं समुद्धाटयितुञ्च क्षमो न त्वन्यः । अतः कामविलासरहस्यं कामस्य कवित्वे एव याथाथ्येन वणितं स्यान्नत्वन्यस्येति भावः ॥ ' 'प्रमादात्' इति पाठस्तु लेखकानवधानतैव । चरितचन्द्रिका टिप्पणीकारस्य ‘प्रमादादनवधानतां परित्यज्येति भावः ।” इत्यपि, चिन्त्यम् । Na ha ---- - - - مگسس- مس - خاسس---سسسسسسسس حC ثبت