पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/432

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न प्रवहति । अनेन मलयानिलेन हेतुना चैत्रो बसन्तमासश्चन्द्रोदयेनेन्दुप्रकाशंन शरत्प्रदोषः शरत्कालिकरजनीमुखमिव ‘प्रदोषो रजनीमुखम्' इत्यमरः । सुतरामत्यन्तमसह्यः सोढुमशक्यः । विरहिणीना दक्षिणानिलवच्छीतलः शरत्कालिकशचन्द्रोद्धयोऽपि नितरां सन्तापजनको भवतीति भावः । মামা यह तो दक्षिणानिल का दूराग्रह ही है कि वह वसन्त ऋतु को छोड़ कर अन्य ऋतुओं में बहता ही नहीं । इसके कारण से वसन्तमास चैत्र, चन्द्रमा का उदय होने के कारण से शरत् ऋतु की शाम के समान ही असह्य हो जाता है। अर्थात् विरहिणियों को वसन्त ऋतु तथा शरत् काल का चन्द्र दोनों ही सन्ताप जनक होते हैं। वियोगिनीना किमु पापमेतन्मेधाथवा दक्षिणमारुतस्य । कदापि दिङ्मोहवशाद्यदेष न चन्दनाद्रेः परतः प्रयाति ॥१३॥ अन्घय3 एतन् वियोगिनीनां पापं किमु, श्रप्रथवा दक्षिणमारुतस्य मेधा यत् एषः दिङ्मोहवशात् कदापि चन्दानाद्रेः परतः न प्रयाति । व्याख्या एतत्प्रत्यक्षदृश्यमानोपद्रवः वियोगिनीनां विरहिणीनां पापं दुष्कृतपरिणामः किमु किमथवा यद्वा दक्षिणमारुतस्य दक्षिणानिलस्य मेधा धारणावती बुद्धिः ‘धीर्धारणवती मेधा' इत्यमरः । यद्यस्मात्कारणादेष मलयवायुर्दिङमोहवशाहिग्भ्रमकारणेन कदापि कस्मिन्नपि काले चन्द्रनान्ट्रेर्मलयपर्वतात्परतोऽन्यस्मा.त्प्रदेशान्न प्रयाति न गच्छति ॥