पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/430

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न कोपनीयः । यद्यस्मात्कारणादयं वायुः कोपस्य त्वत्परुषवचनजन्यक्रोधस्य निःश्वासपरम्पराः परुषवाक्यजातक्रोधोत्पन्नमनःक्षोभजनिःश्वासपरम्परास्ताभिः पीनत्वं स्थूलत्वमुष्णतां तापकत्वञ्चाऽऽयाति प्राप्नोति । मलयानिलः शीतलोऽपि विरहिणीनामुष्णतामेव वेगेन वर्धयतीति भावः । भाषा हे सखि ! तुम कडुए वचनों से दक्षिणानिलको कुपित न करो। क्योंकि यह वायु कुद्ध होकर लम्बे २ उच्छ्वास लेने से मोटा अर्थात् वायु में उच्छ्वास के वायु मिलने से अधिक, और गरम हो जाता है। विरहिणियों को दक्षिणानिल ठंडा होने पर भी गरम ही मालुम होता है। बाणेनू हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य । इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकन्दरस्थः ।।१०।। श्रव्यः श्रीखण्डपृथ्वीधरकन्दरस्थ शबराधिर्जूः बाणेन मृग हत्वा अस्य दक्षिणमारुतस्य यात्रा निवायेताम् इति श्रप्रर्थनीयः । মতানুক্রতা श्रीखण्डपृथ्वीधरो मलयाचलस्तस्य कन्दरो दरी 'दरी तु कन्दरो वा स्त्री' इत्यमरः ॥ तस्मिन् तिष्ठतीति श्रीखण्डपृथ्वीधरकन्दरस्थः शबराणां वनेचराणामधिराजः स्वामी बाणेन शरेण मृगं वायुवाहनरूपं मृगं हत्वा मारयित्वाऽस्य दक्षिणमारुतस्य दक्षिणानिलस्य यात्रा प्रवह इत अागमनमित्यर्थः । निवार्यतां प्रतिषेधनीयेत्यर्थनीयः प्रार्थनीयः । वायोर्वाहनं मृगः अत एव स पृषदश्व इति ਸੇ । ਧਨਕ ਕ ਜਕਜਿਲ:' ਧਸ: ਸ਼ਜਥੇ