पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/425

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असौ चोलस्य प्रतापं निर्वाप्य नरनाथचक्रे क्रमेण समाप्रिं गते (सति) निचोलकारासितचापदण्डः (सन्) पुनः कल्याणं विवेश । व्याख्या असौ विक्रमाङ्कदेवो चोलस्य चोलदेशाधिपस्य प्रतापं प्रभावं निर्वाप्य शान्ति नीत्वा नराणां मनुष्याणां नाथाः स्वामिनस्तेषां चक्रं समूहस्तस्मिन् राजसमूहे क्रमेण शनैः समाप्ति गते पराजयं प्राप्ते सति निचोल आवरकम् (“खोल' इति भाषायां प्रसिद्धः ।) एव कारा गुप्तिगृहं ‘कारास्याद्वन्धनालये' इत्यमरः । तस्यामासितो निवेशितश्चापदण्डो धनुर्दण्डो येन सः । एवम्भूतस्सन् पुनर्नुहुः कल्यार्ण कल्याणकटकपुरं विवेश प्रविष्टवान् समाजगामेत्यर्थ: । अत्र रूपकालङ्कारः । भाषा विक्रमाडूदेव ने, चोल देश के राजा के प्रताप को ठंडा कर अर्थात् उसे हराकर, सम्पूर्ण राजाओं को क्रम से पराजित कर देने पर, अपने धनुष्य को खोल में रखकर फिर से कल्याण कटक पुर में प्रवेश किया । अत्रान्तरे मन्मथबालमित्र लतावधूविभ्रमसूत्रकारः । स्थानोपदेशी पिकपश्चिमस्य शृङ्गारबन्धुर्मधुराविरासीत् ॥३॥ ट्रप्रकवयः अत्रान्तरे मन्मथबालमित्र लतावधूविभ्रमसूत्रधारः पिकपक्चमस्य स्थानोपदेशी श्रृङ्गारबन्धुः मधुः आविरासीत्। व्याख्या alf جس - ۔ سسم---- بدھ۔ مسدس - اد ܣ ܟܣ