पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/421

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वरकारषु भ्रष्ठगजषु गाजतेन बृहतन गभारदुन्दुभानां गम्भीरभरोणा ‘भरा स्त्री दुन्दुभिः पुमान्' इत्यमरः । ध्वनि शब्दं संजनयत्सु सत्स्विव, दिशि दिशि प्रतिदिशं तुरगेषु घोटकेषु सान्द्रा घना गम्भीरा वा शङ्खानां कम्बूनां स्वनाः शब्दा इव कमनीयानि मनोज्ञानि सहर्षाणि प्रमोदसहितानानि हेषितानि तुरगरवाः येषां ते तेषु गम्भीरकम्बुशब्दमनोज्ञसप्रमोदहेषितेषु सत्सु (विक्रमादित्यदेवोऽभिषेकमलभतेति । TET श्रेष्ठ हाथियों की गर्जना से मानों उनके भेरीनाद करते रहने पर और चारो ओर घोड़ों के, गम्भीर शह्नों की ध्वनि के समान कर्णप्रिय सहर्ष हिनहिनाते रहने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ ।) अथ सुरपथवल्गद्दिव्यभेरीनिनादं प्रशामितपरितार्प भर्तुलाभात्पृथिव्याः । ग्रलभत चिरचिन्ताचान्तचालुक्यलक्ष्मी क्लममुषमभिषेकं विक्रमादित्यदेवः ॥&८॥ अन्वयः अथ विक्रमादित्यदेवः पृथिव्याः भर्तृलाभात् प्रशमितपरितापं सुरपथवल्गद्दिव्यभेरीनिनादं चिरचिन्ताचान्तचालुक्यलक्ष्मीक्लममुषम् अभिषेकम् अलभत । व्याख्या अथ समरविजयानन्तरं विक्रमादित्यदेवो विक्रमाङ्कदेवो राजकुमारः पृथिव्याः क्ष्माया भर्तला भात सस्वामिप्राप्त्या प्रशमितः शान्ति प्रापितः परितापस्सन्त यो