पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/417

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धिनि चरणद्वये पादयुग्मे विलुलुठतुविलोठनं चक्रतुः त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्मिल्लोकत्रये महनीयं पूजनीयं प्रशंसनीयमित्यर्थ:। बाह्वोभुंजयोर्वीर्य बलं द्रविणं धनं विभूतिरैश्वर्यञ्चाऽस्ति येषु ते तेषामसाधारणपुरुषाणां कृते किमसाध्यमप्राप्यमस्ति न किमपीत्यर्थः । अत्रार्थान्तरन्या सालङ्कारः ॥ भाषा दोनों ही राजाओं के प्रताप और राजलक्ष्मी विक्रमाङ्कदेव के चरणों पर लोटने लगीं। तीनों लोकों में पूजनीय बाहुबल, धन और ऐश्वर्य से युक्त असाधारण पुरुषों के लिये कौन कार्य असाध्य है अर्थात् कोई भी कार्य असाध्य नहीं है । विहितसमरदेवतासपर्य परिकरितः क्षितिपालयुग्मलक्ष्म्या । अथ शिथिलितकङ्कटस्तटान्त-स्थितकटकां स जगाम तुङ्गभद्राम् ।॥&२॥ अव्यः अथ विहितसमरोद्देवतासपर्यैः क्षितिपालयुग्मलक्ष्म्या परिकरितः शिथि लितकङ्कटः सः तटान्तस्थितकटकां तुङ्गभद्रां जगाम । ठ्याख्या अथ राजद्वयविजयानन्तरं विहिता कृता समरदेवतायाः संग्रामाधिष्ठातृदेवतायाः सपर्या पूजा ‘पूजा नमस्यापचितिः सपया चार्हणाः समाः' इत्यमरः । येन सः, क्षितिपालयो राज्ञोः सोमदेवराजिगयोर्युग्मं युगलं तस्य लक्ष्मी राजलक्ष्मीस्तया परिकरितः परिवेष्टितस्समालिङ्गित इत्यर्थः । शिथिलितः श्लथीकृतः कडूटः कवची येन सत्यक्तकवच इत्यर्थः । स विक्रमाडुदेवस्तष्टान्ते TqLTuq yqq LGTLu S uT DuT LGGGGS LLLLD LLLLL uuuuLLL uuuLTLT STqu