पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/407

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

મહાત ggDB giLiiDiieA uiiH LiL ggii LGGGG gi iBi LL iLLL LLL LLGG .. विपक्षयोद्धणां निर्दलनान्निःशेषेण खण्डनात् नाशादित्यर्थः । समाप्तं निरन्तरयद्धकरणानष्ट भ्रष्टञ्च शस्त्रमायुधं यस्य स अन्यः कश्चिद्भटस्सुयोद्धाऽगणितमकिञ्चित्करत्वेनाऽवबुद्धं मरणं प्राणनाशो येन स एवम्भूतः सन् वेगाज्जवात्प्रविश्य शत्रुसैन्यसमूह प्रसभं समाक्रम्याऽरिकरती वैरिणी हस्तात्करवाल खङ्गमाचकर्षाऽऽकृष्टवान् । भाषा घोर संग्राम होने पर विपक्षी शत्रुओं का दलन करन के कारण जिसके शस्त्र समाप्त हो चुके हैं ऐसा एक वीर, मरने की कुछ भी परवाह न कर वेग से शत्रुओं के बीच में घुस कर उनके हाथ से तलवार छीनने लगा। श्रसुभिरपि यियासुभिः प्रविश्य प्रतिभट्रमूर्धूनि कोऽपि दत्तपादः । फलममनुत जन्मनोऽपि लब्धं यशसि रतिमहतां न देहपिण्डे ॥७७॥

कः श्रापि श्रसुभिः यियासुभिः अपि (सद्भिः) प्रविश्य प्रतिभटमूर्धनि दत्तपादः (सन्) जन्मनः फलम् अपि लब्धम् श्रमनुत । महतां रतिः यशसि (भवति) न देहपिण्डे । व्याख्या कोऽप्यन्यः कश्चिद्भटोऽसुभिः प्राणैः ‘पुंसि भूम्न्यसवः प्राणा:' इत्यमरः । यियासुभिरपि गन्तुमिच्छुभिरपि सद्भिरासन्नमरणोऽपीत्यर्थः । प्रविश्य मध्येरणं Ku DD Duuuu DDDLL SDDDDDuuDu DuLDS uu DDuL lLlllLDS