पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/405

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रणभुथि युद्धभूमी दूरमत्यन्त दुगमता दुःस्वप्न गन्तु शक्यतामुपागतायां प्राप्तायों सत्याँ न निमिषन्तीत्यनिमिषा देवास्तेषां प्रियाजनस्याऽङ्गनाजनस्य नास्त्यपेक्षा यस्मिस्तवनपेक्षमवलम्बनस्या55श्रयरूपसाहाय्यस्य पृथिव्यापेरिल्यर्थ: । अनपेक्षमित्यवलम्बनानपेक्षं गमनं निराश्रया गगनगतिः प्रियमभीष्टमकरोत् कृतवान् । रणस्य दुर्गमत्याद्देवाङ्गनानां निराश्रया गगनगतिः समरावलोकने तासामिष्टसाधिकाऽभूदिति भावः । भप DDD D DDD D DDD O L KSD DL SS DDD tLtt DS DDD D DDDDDS0 SESKLL S SDDD DD tg tuS DDDBD DD DBD S DtL Bt DD ggg ttu DEDD D tLS प्रहतिनिवहमूर्छितोऽधिरोहः स्वकरष्टिकर्णपुटानिलैः प्रचुध्य । श्रपरसुभटपातिते प्रहर्तर्यनुशयमापदलव्धवेरशुद्धिः ।।७४।। अन्यः प्रहतिनिवहमूर्छितः श्रधिरोहः स्वकरटिकैर्गपुटानिलैः प्रबुध्य प्रहर्तरि श्रपरसुभटपातिते (सति) प्रलन्धवैरेणुद्धिः (सन्) श्रानुशयम् श्रप्राप । ठग्रख्या प्रहतीनां प्रहरणानां नियहस्राम्लस्नेन पूछितो यिगतचेतनी5भिरोही नजारोही योद्धा स्वस्याऽत्मनोः करटी गजस्तेय फर्णपुष्टौ श्रीश्रपुटी तयोरनिला धायवस्तंः प्रबुध्य संज्ञां प्राप्य प्रहर्तरि स्यरयोपरिप्रहारं कर्तरि भटेऽपर्शेोऽन्यः ग्रुभटो योद्वा तेन पातिते प्रहारेण भूमी निपातिसे राति लते सतीत्यर्थः । अलक्ष्था:प्राप्ता र्वरस्य शथ्रुभावस्य शुद्विनिष्क्रमो ये रपः रः प्रेतरं रयेयमेव पन्नः भूमावपात Y - a