पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/403

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या आपतन्त्या सम्मुखमागच्छन्त्याऽसितपताकया कृष्णवर्णध्वजेन परिचुम्बितं संयुक्तं मुखमग्रभागं दधानो धारयन् ध्वजगरुडः केतुचिहुभूतीगारुडी वदने मुखे परिगृहीतः संधारितः पन्नगस्सर्पो येन स तस्य मुखधूतसर्पस्य सत्यगरुत्मतो वास्तविकगरुडस्य ‘गरुत्मान् गरुडस्ताक्ष्यों वैनतेयः खगेश्वरः' इत्यमरः । प्रतिष्ठां स्थितिं साम्यमित्यर्थः । व्यतनुत प्राप्तवान् विस्तारितवानित्यर्थः । कृष्णत्वसाम्यादसितपताकायाँ सर्पत्वकल्पना । उपमालङ्कारो, निदर्शना वा । - भाषा सामने से आने वाली सेना के काले झण्डे के, गरुड के चिह्न वाले झण्डे के अग्रभाग में मिलने से वह झण्डे में का गरुड, मुख में सर्प को पकड़े हुए सच्चे गरुड़ की शोभा को प्रकट करता था । अर्थात् काला झण्डा मानों काला साँप ही था । प्रकटितपडुमौक्तिकावतंस-द्विरदशिरःस्थलसङ्गतिं प्रपद्य । श्रलभत परमार्थसिंहलीलां करिवरकेतुपरिच्युतो मृगेन्द्रः ॥७१॥ ਦ: करिश्वरकेतुपरिच्युतः मृगेन्द्रः प्रकटितपटुमौक्तिकावतंसद्विरदशिरःस्थलसङ्गतिं प्रपद्य परमार्थसिंहलीलाम् अलभत । व्याख्या करिवरस्य हस्तिश्रेष्ठस्य केतुर्ध्वजस्तस्मात्परिच्युतः परिभ्रष्टो मृगेन्द्रः पताका संलग्नश्चिह्नभूतः सिंहः प्रकटितानि प्रकाशितानि पटूनि स्थूलान्युज्वलानि च मौक्तिकानि गजमक्ताफलान्येव ऽवलंसा: ठा ।ोभषणानि येषां ते द्रिरदा