पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/402

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

\v TV", "ISI WeirSvisjTWAS བཀའ་ས་པ་ན་། འ་ར་གའ ངན་པ་འད t ད་ U " `x cፍ ነt ਦ तदनु अमुष्य बलम अहमहमिकया अभिमुख प्रधाविताभ्यां तयोः बलाभ्यां सह अम्बुराशे: सलिलम् अभिमुख प्रधाविताभ्यां महानदयोः । उदकाभ्यां सह इव मिलितम्। व्याख्य तदनु, शत्रुसेनासम्मर्दनानन्तरममुष्याऽस्य विक्रमाडूदेवस्य बलं सैन्यमहमहमिकया परस्पराहङ्कारेण 'अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः' इत्यमरः । अभिमुखं सम्मुखं प्रधाविताभ्यां द्रततरमाक्रममाणाभ्यां तयोस्सोमदेवराजिगयोः बलाभ्यां सेनाभ्यां सहाऽम्बूनां जलानां राशिः समुद्रस्तस्य समुद्रस्य सलिल जलमभिमुखं प्रधाविताभ्यां वेगेन सम्मुखं प्रवहद्धयां महानदयोविशालनदयोरुदकाभ्यां जलाभ्यां सहेव मिलितं सङ्गतम् ॥ अत्र पूणॉपमालङ्कारः ॥ भाषा शत्रु की सेना को कुचलने के बाद, इस विक्रमाङ्गदेव की सेना, परस्पर अहङ्कार से सामने दौड़ पड़ी हुई सोमदेव और राजिग की सेनाओं के साथ, समुद्र का जल, सामने से बह कर आते हुए दो विशाल नदों के जलों के समान, मिल गई अर्थात् जिस प्रकार समुद्र में दो तरफ से आने वाले दो महानद मिल जाते हैं उसी प्रकार दोनों ओर से आने वाली दो सेनाएं विक्रमाङ्कदेव की सेना से गुथ गई। मुखमसितपताकया पतन्त्या ध्वजगरुडः परिचुम्बितं दधानः । वदनपरिगृहीतपन्नगस्य व्यतनुत सत्यगरुत्मतः प्रतिष्ठाम् ॥७०॥