पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/395

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

NGT चूंकि नीतिमार्ग से च्युत मेरा बड़ा भाई सोमदेव मेरे इस शत्रु द्रविडाधिपति राजिग के साथ यहाँ आया है इसलिए युद्ध में आए हुए अपने बड़े भाई की मैं किस प्रकार बिना बाणों से आघात पहुँचाए दूर करूं ? पितुरपि परिपन्थिनीं विधाय श्रियमहमत्र निवेशयाम्बभूव । सपदि कथमिमं कदर्थयामि व्यथयति मामहहा महाननर्थः ॥५८॥ अन्वयः अहं श्रियं पितुः अपि परिपन्थिनीं विधाय अत्र निवेशयाम्बभूव (अहं) इमं सपदि कथं कदर्थयामि । अहहा ! महान् अनर्थः मां व्यथयति । व्याख्या अहं विक्रमाङ्कदेवः श्रियं राज्यलक्ष्मीं पितुराहवमल्लदेवस्याऽपि परिपन्थिनीं विरुद्धां पित्राऽप्यननुमोदितामित्यर्थः । विधाय रचयित्वाऽत्र सोमदेवे निवेशयाम्बभूव स्थापयाञ्चकार । अहं सपदि सद्य इमं सोमदेवं कथं कस्मात्कदर्थयामि पीडयामि अहहेति खेदे। महाननथों भाविमहदनिष्ट मां व्यथयति मे मनसि विपुलाधि जनयति । भाषा मैने ही अपने पिता आहवमल्लदेव की इच्छा के विरुद्ध, इसको राज्यलक्ष्मी दिलाई। अब मैं तुरन्त ही अपने बड़े भाई सोमदेव को (जिसको मैं ने ही राजगद्दी दिलाई है) कैसे कुचलू । अरे रे ! बड़ा भारी (भावी) अनर्थ मुझे पीड़ित कर रहा है।