पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/394

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या विधिर्ब्रह्मैव भाग्यमेव वा हतको नीचस्तेन विधिहतकेन दुर्देवेन ‘दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः' इत्यमरः । अविनयो दुराचार एव रसो जलं तस्य पूरेण प्रवाहेण पूरिता परिपूर्णास्ताभिर्दुराचारपूरपरिपूर्णाभिविरोधो वैरमेव सारिणी जलप्रणालिकाऽल्पनद्यो वा ताभिरहहेतिखेदे ! एतद्भ्रातृयद्धमकीर्तिरयश एद फल परिणामस्तस्य प्रदाने समुत्पादने सज्ज समुद्यतमकीतिफलप्रदानसमुद्यतं महत् विशिष्टमनर्थस्याऽनुचितकार्यस्य बीजं कारणं विहितं सम्पादितम् ॥ अरे रे ! दुर्भाग्य ने, दुराचार रूपी जल की बाढ़ से भरे वैर रूपी तालों (की सहायता) से, यह, अपयश रूपी फल को पैदा करने में सन्नद्ध, एक विशिष्ट अनुचित कार्य (रूपी वृक्ष) के बीज को बो दिया है। अर्थात् बड़े दुख की बात है कि दुर्देव से यह भाइयों का परस्पर युद्ध होकर जगत् में अपकीर्ति फैल जाएगी । इह निहतनयः समागतो यत् समममुना परिपन्थिनाग्रजो मे । समरशिरसि सञ्चरन्पृष्पत्तैः कथमपरामृशता मया निवार्यः ॥५७॥ अन्वयः यत् निहतनयः मे अग्रजः अमुना परिपन्थिना समं इह समागतः (तत्) समरशिरसि सञ्चरन् (अयं) पृषत्कैः अपरामृशता मया कथं निवार्यः । व्याख्या ਸ਼ਕਸ਼ : : rer-)srrr ger