पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/396

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

vir NN I NJE NAN किंस्विदथवा किमितोऽस्माद्रणाङ्गणादपसरणं पलायनं करोमि । एष मे बाहुर्भुजो गोत्रस्य मत्कुलोत्पन्नस्य ज्येष्ठभ्रातुस्सोमदेवस्य वधाय नाशाय न प्रसरति व्यापारं न कुरुते । परं किन्त्वयं दुष्टलोको दुर्जनसमूहोऽयशांस्यपकीर्तीर्मयि विक्रमाङ्कदेवे निपात्य निक्षिप्य किमप्यनिर्वचनीयं प्रमोदमानन्दमेति । सज्जनास्तुभ्रातुः संरक्षणार्थं रणं विहाय गत इति यथार्थं कथयिष्यन्ति परन्तु दुर्जना भीत्यैवाऽयं पलायित इति मनसि निधयऽिपयशः प्रसार्य प्रमोदमुद्वहिष्य*न्तीति भावः ॥ RST अथवा क्या मैं रणभूमि से भाग चलू ? यह मेरी भुजा अपने कुल के प्राणी का नाश करने मे अग्रसर नहीं होती है। परन्तु दुष्ट लोग भय से रण छोड़कर भाग गया-ऐसा मेरा अपयश फैलाकर आनन्द करेंगे । इति गिरमभिधाय निष्कलङ्कां विशदमनाः शनकैर्यशोधनोऽसौ । `अनुनयवचनानि तस्य पार्श्वे कति न विसर्जयति स्मराजपुत्रः।।६०॥ अन्वयः विशदमनाः यशोधनः असौ राजपुत्रः इति निष्कलङ्कां गिरं शनकैः अभिधाय कति अनुनयवचनानि तस्य पार्श्वे न विसर्जयति स्म । विशदं निर्मलं मनश्चित्तं यस्य स निर्मलचित्तो यश एव कीतिरेव धनं वित्तं यस्य सःकीतिवित्तोऽसौ राजपुत्रो विक्रमाङ्कदेव इति पूर्वोक्तां निष्कलङ्कां a. ---گ سfسسه ------------ - - - سم - خ گ!-- اکس-- - - -سسه گلاگس--- ش--- اسم - جگس-مم-سسسس--