पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/382

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्य उन्नत समुदारं चेतश्चित ‘चितन्तु चेतो हृदयं स्वान्त हृन्मानस मन:' इत्यमरः । यस्य स उन्नतचेतास्तेनाऽमुना विक्रमाङ्कदेवेनाऽग्रजस्य ज्येष्ठभ्रत्रातुः सोमदेवस्य किमनुचितं प्रतिकूलं व्यवसितं कृतं यद्यस्मात्कारणादस्मिन्विक्रमाडुदेवेऽपकरणास्याऽपकारस्य धीर्बुद्विस्तया कुलरिपुणा वंशपरम्परागतशत्रुणा चोलराजिगेन वेङ्गिचोलदेशाधिपतिराजेन्द्रेण सह सार्को सन्धि गुप्तमैत्रीं चकार सम्पादितवान् । भाषा उदारचित विक्रमाडू देव ने अपने वड़े भाई सोमदेव का क्या बिगाड़ा था जो इसने, विक्रमाडू देव का अपकार करने की इच्छा से चालुक्य वंश के शत्रु वेङ्गिचोलदेशाधिपति राजेन्द्र से सन्धि कर ली । अथ नृपतनये कृतप्रयाणे गलितनयस्य वधाय राजिगस्य । त्वरिततरमुपागतोऽस्य पृष्ठे सह सकलेन बलेन सोमदेवः ॥३६॥ अथ नृपतनये गलितनयस्य राजिगस्य वधाय कृतप्रयाणे (सति) सोमदेवः सकलेन बलेन सह श्रप्रस्य पृष्ठे त्वरिततरम् उपागतः । व्याख्य अथाऽनन्तरं नृपयाऽऽहवमल्लदेवस्य तनये पुत्रे विक्रमाङ्कदेवे गलित औचित्यमागत्पिरिभ्रष्टो नयो नीतिमागों यस्य स तस्य राजिगस्य वेङ्गि-राजेन्द्रस्य · वधाय नाशाय कृतं विहितं प्रयाणं प्रस्थानं येन स तस्मिन्, प्रस्थिते सति सोमदेवो ज्येष्ठभ्राता सकलेन सम् णन बलेन "न्येन 'अनीकिनी बल सैन्यं चक्र चानीक