पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/380

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ત્ર = મૂજબૂતા રતલવાવા, HLBLOLDS SLDDLSDDL DLDD ESS SLGDLSSLLLLLL HuGHLkS uLLLGG जनल्ठक्ष्म्याः मनसि विचारमात्रेणैव दुष्टानां राज्ञां हृदयं कलुषितं भवति तल्लाभादिति भावः । अथवा शौर्यकप्राप्याया राजलक्ष्म्या स्त्रैणनूप'स्न्य्ाः संप्राप्तिविचारमात्रेणैव तेषां हृदयं कलङ्कितं भवतीति भावः । हुन्<rचारिणीसम्बन्धान्नुपा अपि दुर्यशसो भवन्तीति भावः । भाषा के कीचड़ से भरे संग्राम रूपी विपम मागों पर घूमने में आसक्त, ' च्या जलक्ष्मी या अभिसारिका रूग्री दुराचारिणी राजलक्ष्मी दुष्ट राजाओं में पैर रखते ही उसको कलङ्कित कर देती है। अर्थात् शौर्यमात्र से ’ सकने वाली राजलक्ष्मी, स्वैष्ण राजाओं के उसकी प्राप्त करने की इच्छा ही से उनके हृदयों को कलुषित कर देती है। अथवा दुराचारिणी रवा रूपी राजलक्ष्मी के विचार से ही दुष्ट राजा कलङ्कित हो जाते हैं। 'मशुणिनं वितर्कयन्ती स्वजनममित्रमनाप्तमाप्तवर्गम् । ते मतिविप्लवं नृपाणामियमुपसर्पणमात्रकेण लक्ष्मीः ॥३६॥ अन्वयः त्वक्ष्मीः उपसर्पणमात्रकेण गुणिनम् अगुणिनं स्वजनम् अमित्रम् म अनात वितर्कयन्ती (सती) नृपाणां मतिविgवं वितरति । व्याख्या नेष्षा लक्ष्मी राज्यश्री उपसर्पणमेव समीपगमनमेवेत्युपसर्पणमात्रमुप ऋमेवोपसर्पणमात्रकं तेन सामीप्यप्राप्त्यैव गुणिनं गुणवन्तं पुरुषमगुणिनं ఎ & گا۔-- گو ه------۵