पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/378

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाक्यार्थयोः परस्परं व्याप्त्याऽनुमानालङ्कारः ॥ भाषा दु:ख की बात है कि ये दुष्ट राजा लोग द्वारपालों के रोकने से भीतर किसी का प्रवेश न होने के कारण भीतर एकान्त होने से सम्पूर्ण जगत् को शून्य अर्थात् अपने को छोड़ कर दूसरा कोई भी इस जगत् का नियन्ती नहीं है-ऐसा समझने लगते हैं। क्योंकि ये स्वाभाविक मूर्ख राजागण इस लोक को छोड़ कर परलोक में जाने पर उनकी क्या दशा होगी इसका क्षण भर भी विचार नहीं करते। अथवा ‘सर्व शून्यं' मानकर बौद्ध हो जाते हैं इसीलिये पुनर्जन्म नहीं मानते । विदधति कुधियोऽत्र देवबुद्धिं स्फटिकशिलाघटनासु वर्तुलासु । इति मनसि निधाय दग्धभूपाख्रिनयनलिङ्गमपि स्पृशंति मिथ्या॥३३॥ अन्वयः दग्धभूपाः, अत्र कुधियः वर्तुलासु स्फटिकशिलाघटनासु देवबुद्धि विदधति इति मनसि निधाय त्रिनयनलिङ्गम् अपि मिथ्या स्पृशन्ति । व्याख्य दग्धभूपा दुष्टनृपा, अत्राऽस्मिन् संसारे कुधियो निन्दितबुद्धयो मूर्खा इत्यर्थः । वर्तुलासु वर्तुलाकारासु स्फटिकस्य शिलाः पाषाणास्ताभिर्घटना निर्माणं यासां तास्तासु स्फटिकनिमितशङ्करलिङ्गमूतिषु देवबुद्धिं देवत्वज्ञानं तदास्थां वा विदधति कुर्वन्ति । जगति मूर्खा एव स्फटिकनिमितदेवमूतिषु देवबुद्धिं धार यन्तीति भावः । इतीत्थं मनसि हृदये निधाय निश्चित्य त्रीणि नयनानि यस्य ਜਸਕਕ ਨੇaਜ ਨੇਲ ਲਿਕਧ ਸ . ਕਕਧੇਹ