पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/377

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संन्यस्य भरोऽतिशयस्तस्य बहुमानोऽतदपस्तस्मात् स्वसन्याधिक्यातदपतः परंषां शत्रूणां प्रतापस्तेज एव दीपस्तस्मिन् पतङ्गानां शलभकीटाना व्रत गति शलभत्वमित्यर्थः । उपयान्ति प्राप्नुवन्ति । शलभवत्परप्रतापदीपशिखायां भस्म साद्धवन्तीति भावः । पतङ्गाना व्रतमिव व्रतं प्राप्नुवन्तीत्यर्थपरामर्शात् पदार्थनिदर्शनालङ्कारः । भाषा अनीतिमार्ग पर आरूढ़ होने से, उन राजाओं को छोड़ कर अन्यत्र जाने वाली राजलक्ष्मी के द्वारा अपहृत सुबुद्धि वाले दुष्ट राजा लोग, बिना बिचारे शीघ्रता से कार्य करने के कारण, बड़ी पलटन होने के अधिक गर्व से अनजान में ही शत्रु के प्रताप रूपी दीपक में फतिङ्गों के समान जलकर भस्म हो जाते हैं। सकलमपि विदन्ति हन्तशून्यं क्षितिपतयः प्रतिहारवारणाभिः । क्षणमपि परलोकचिन्तनाय प्रकृतिजडा यदमी न संरभन्ते ॥३२॥ अन्वयः क्षितिपतयः प्रतिहारवारणाभिः सकलम् श्रापि शून्यं विदन्ति हन्त । यत् प्रकृतिजडाः अमी परलोकचिन्तनाय क्षणम् अपि न संरभन्ते । व्याख्या क्षितिपतयो राजानः प्रतिहारैद्वारपालैर्वारणाः सर्वजनप्रवेशनिषेधकरणानि तैद्वारपालकृतसकललोकापसारणेः सकलमपि सम्पूर्णमपि जगत् शून्यं स्वं विहायान्यनियन्तृरहितं विदन्ति जानन्ति हन्तेति खेदे अथवा सर्वशून्यमिति बौद्धमतमवलम्बते । यद्यस्मात्कारणात् प्रकृत्या स्वभावेन जडा मूर्खा अमी भूपाः परलोकस्य मत्र्यलोकं विद्रायाऽन्यलोकस्येन्द्र्कतकर्मफलभोगrाश्roभन्नम्r ज्न्मान्ग्म्र्ग्'