पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/374

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्य कुटिला कुटिलनीतियुक्ता मतिर्बुद्धिः ‘बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । यस्य सः कुटिलमतिरसौ वेङ्गिनाथो राजिगः पराभवे शत्रूणां पराजयकरणे प्रगल्भं निष्णातममुं विक्रमाङ्कदेवमेव पुनः शश्वद्विशङ्कमान अातङ्कहेतुं मन्यमानः सन् पृष्ठेन पृष्ठभागेन कोप अाक्रमणमेव हेतुः कारणं तस्माद्विक्रमाङ्कदेवस्य पृष्ठभागादाक्रमणार्थ छलेन विक्रमाङ्कदेवं विजेतुमित्यर्थ: । अस्य विक्रमा जुदेवस्य प्रकृत्या स्वभावेनैव विरोधिनं प्रतिकूलं सोमदेवं विक्रमाडूदेवज्येष्ठभ्रातरं प्रगुण समुद्यतमकृत कृतवान् । TIGT कुटिलनीति में कुशल राजिग-वेङ्गिनाथ-राजेन्द्र-चोल ने, शत्रुओं को परास्त करने में कुशल विक्रमा ड्रदेव की फिर से काञ्ची में आने की आशंका से, विक्रमाङ्कदेव के स्वाभाविक विरोधी उसके वड़े भाई सोमदेव को, विक्रमाङ्कदेव पर पीछे से अाक्रमण करने के लिये तैयार कर लिया । सुभटशतनिशातखङ्गधारा-विहरणसम्राणपादपद्भवेव । * श्रपि नयनिपुणेषु नो भरेण क्षिपति पदं किमुत प्रमादिषु श्रीः ॥२८॥ अन्घय: श्रीः सुभटशतनिशातखङ्गधाराविहरणासत्रणपादपल्लवा इव नयनिपुणेपु अपि भरेण पदं नो क्षिपति प्रमादिषु किमुत। व्याख्या श्री राज्यलक्ष्मीः सुभटानां सुयोधानां शतं सुभटशतं तस्य निशातास्तीक्ष्णा