पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/373

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

~wl wa M• i'w 1' yn i sawu-rw wr" (*yn gwaith y q (q xican পদপ। মান হ'ল। অদ্ভূতত্ত্ববাংল। খ৷৭: तैर्नयनचुलुकैर्लुण्ठच्यमाना ह्नियमाणा पीयमाना वा कान्तिः शरीरलावण्यामृतं यस्य स नेत्राञ्जलिपुटगृह्यमाणकान्तिः सन् मासमात्रमेकमासपर्यन्तमुवास निवासं विदधौ । यथात्युत्कटपिपासया बाध्यमाना जलपात्रादिकमनपेक्ष्याऽविलम्बं चुलुकेनैवाऽधिक जलमग्रे मिलिष्यति न वेति धिया परिपीय पूणाँ तृप्ति भजन्ते तथैव प्रमदा रामणीयक नृपरूपमग्रे दृष्टिगोचरं भविष्यति न वेति धियाऽतिकौतुइलेनाऽहमहमिकया स्वप्नयनैनपवपुलविण्यं चिरं पश्यन्त्योऽपरिमितां मानसतृप्ति हन्ति स्मेति भावः । TTTT प्रतिपक्षी राजाओं के सेनासमूहों को नष्ट करने वाले विक्रमाङ्कदेव ने ोलराज के राजकुमार अधिराज राजेन्द्र को राजसिंहासन पर बैठाकर द्रविडदेश ी ललनाओं को नेत्ररूपी अंजुलियों से अपने रूपलावण्यामृत का पान कराते ए केवल एकमास तक गाङ्गकुण्ड चोलपुर में निवास किया । अर्थात् उसके नुपम रूप से आकर्षित होकर आगे फिर ऐसा रूप देखने का अवसर आवेगा ा नहीं इस भावना से द्रविडाङ्गनाएँ उसे अाँखे गड़ा कर चिरकाल तक खती रहीं। विघटनमटवीधनुर्धराणां विषमपथेषु विधाय लीलयैव । पुनरपि स जगाम तुज्ञभद्रां विरचितवन्दनमालिकां तरज्ञेः ॥२५॥ अन्वयः सः विषमपथेषु अटवीधनुर्धराणां लीलया एव विघटनं विधाय तरङ्गैः रचितवन्दनमालिकां तुङ्गभद्रां पुनः अपि जगाम ।