पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/368

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा किसी प्रकार चिह्नादि से पहिचान में आए हुए चुलुक्य वंशीय राजकुमार विक्रमाडूदेव के पहिले पहिल दर्शन की उत्कण्ठा से त्वरा करने वाली नागरिक मृगनयनियों की पूर्वोक्त प्रकार की काम सम्बन्धि चेष्टाएँ हुई। 'नरपतितनय: कयापि कोप-स्फुरितरदच्छदलेखयालुलोके। अकटितपटुपञ्चबाणलीला-कलकिलकिञ्चितमीक्षणाञ्चलेन ।१&। अन्वयः कोपस्फुरितरदच्छदलेखया कया अपि ईक्षणावलेन प्रकटितपटुपश्चबाणलीलाकलकिलकिञ्चिर्त नरपतितनयः आलुलोके । व्याख्या कोपेन क्रोधेन स्फुरितस्संचलितः कम्पमानो वा यो रदच्छदोऽधरस्तस्य लेखा अधरदेशः ‘ओोष्ठाधरौ तु रदनच्छदौ दशनवाससी' इत्यमरः । यस्याः सा तया क्रोधकस्पितसूक्ष्माधररेखया कयाऽपि नायिकया ईक्षणयोर्नेत्रयोरञ्चलः प्रान्तभागस्तेन कटाक्षेण प्रकटिता प्रकाशिता पटुविविधवैदग्ध्यसमेता या पञ्चबाणस्य कामस्य लीला क्रीडा तया कल मधुरं किलकिञ्चित कामजनितक्रोधाश्रुहर्षभीत्यादिमिश्रितभावविशेषो यस्मिन्कर्मणि तद्यथास्यात्तथा नरपतितनयो राजपुत्रो विक्रमाजुदेव आलुप्लीके संदृष्टः । TET क्रोध से फुरफुराने वाले ओोंठ से युक्त, किसी नारी ने कामदेव की चातुरी युक्त मनोहर लीला से आभ्यन्तरिक राग क्रोधादि भावों को प्रकट करते हुए,