पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/364

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दल खण्ड शुकाय काराय मुखनवाऽपयन्ता ददता सता नत्रयाः कामनानयनया: प्रणयः स्नेहोस्त्यस्मिन्निति नेत्रप्रणयी तस्निन्नेत्रप्रणयिनि दृष्टिगोचरेऽत्राऽस्मिन् क्षितिपते राज्ञ आहवमल्लदेवस्य तनये पुत्रे विक्रमाङ्कदेवे चुम्बनस्य वक्त्रसंयोगस्य चातुरी वैदग्ध्यं तां चुम्बनवैदग्ध्यमुवाच प्रकटयाम्बभूव । भाषा अपने लाल अधर पल्लव से पलास के लाल फूल की हंसी उड़ाने वाली नागरी ललना, अपने मुख में विद्यमान सुपाड़ी के टुकड़े को अपनें मुख से ही सुग्गे के मुख में देती हुई मानों राजा आहवमल्लदेव के पुत्र विक्रमाङ्गदेव के प्रति चुम्बन करने के कौशल को प्रकट करती थी । गृहशिखूमिगम्यमध्यूरोद् द्रुतमबुधीरितपूतभौतिरन्या । मरणमपि तृणं समर्थयन्ते मनसिजपौरुषवासितास्तरुण्यः ॥१३॥ अन्वयः अन्या अवधीरितपातभीतिः (सती) श्रप्रगम्यं गृहशिखरं द्रुतम्, अक्ष्यरोहत् । मनसिजपौरुषवासिताः तरुण्यः मरणम् श्रापि तृणं समर्थयन्ते । লতাবাহুত अन्याऽपरा रमण्यवधीरिता तिरस्कृता त्यक्तेत्यर्थ: । पतिस्य पतनस्य भीतिर्भयं यया सा त्यक्तपतनभया सती गन्तुं योग्यं गम्यं न गम्यमगम्यमारोढुमनर्हं गृहाणां गेहानां ‘गृहं गेहोऽध्यवसितम्' इत्यमरः । शिखरं शृङ्गं सर्वोच्चस्थानमित्यर्थ: । द्रुतं शीघ्रमध्यरोहदारुरोह । मनसिजस्य कामस्य पौरुषेण विक्रमेण वासिता युक्ताः कामवासनाभिभूतास्तरुण्यो युवत्यो मरणमपि मृत्युमपि तृणं तृणवत्तुच्छं समर्थयन्ति मन्यन्ते । अत्र पूर्वार्धस्योत्तरार्धेन समर्थनादर्थान्तर επτή καταταπαττσ’