पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/363

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wv w V &v New "t NN "v & " "uu" u Yu • v ~ . N ~ • • Nv vv ༥ श्रथ चडुलकटाक्षवाणवर्ष-प्रगुणममुष्य पुरः पुरन्ध्रिचक्रम् ॥११॥

अथ अमुष्य पुरः पुरन्ध्रिचक्र कलमेखलाकलापध्वनिजयडिण्डिमसजपुष्पचापं चटुलकिटाक्षबाणवर्षप्रगुणं समजनि ।

व्याख्य अथ काञ्चीपुरीसमागमानन्तरममुष्य विक्रमाङ्कदेवस्य पुरोऽग्ने पुरन्ध्रप्रीणां साध्वीनां ललनानां 'पुरन्'श्री सुचरित्रा तुसती साध्वी पतिव्रता' इत्यमरः । चक्र समूहो मेखलाना काञ्चीना कलापस्समूहस्तस्य ध्वनिस्स्वन इति मेखलाकलापध्वनिः कली मधुरो यो मेखलाकलापध्वनिः स एव जयडिण्डिमो विजयसूचकवाद्यविशेषशब्दस्तेन सज्जस्सुसज्जितः पुष्पचापः कुसुमायुधः कामो येन ततृ, चटुलाश्चञ्चलाः कटाक्षा एव बाणाश्शरास्तेषां वर्षं वृष्टिस्तेन प्रगुणं प्रकृष्टगुणयुक्तं समजन्यभूत् । तत्र नागरीणां काञ्चीशब्देन कटाक्षवीक्षणेन च कामसास्राज्यमिव प्रदर्शितमिति भावः । TDT विक्रमाङ्कदेव के काञ्चीनगरी में पहुँचने पर इसके सामने वहाँ की नागरिक ललनाएँ मानों सुन्दर करधनियों के शब्द रूप जयध्वनि के नगाड़े के शब्द से कामदेव को उत्साहित करने वालीं तथा चञ्चल कटाक्ष रूपी बाणों की वृष्टि करने वालीं, हो गई। अधरहसितकिंशुका शुकाय क्रसुकदल वदनस्थमर्पयन्ती। क्षितिपतितनयेऽत्र कापि नेत्र-प्रणयिनि चुम्बनचातुरीमुवाच ॥१२॥