पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/362

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्र र, दुःखित हो, वह विक्रमाङ्कदेव, कुलीन चोलराजा वीर राजेन्द्र के अधिराजराजेन्द्र नामक पुत्र को राजगद्दी पर बैठाने के लिये चल पड़ा । करटिशतविकीर्णकर्णताल-व्यजनसमीरणशीतलीकृतानि । अथ धरणिभुजां पिबन्यशांसि क्षितिपतिरादिपुरीमवाप काश्चीम् ॥१०॥ अन्वयः अथ क्षितिपतिः करटिशातविकीर्णकर्णतालव्यजनसमीरणशीतलीकृतानि धरणिभुजा यशोसि पिबन्। आदिपुरी काङ्कल्लीम् अवाप । লতাবভয়া अथ चोलदेशम्प्रति प्रस्थानानन्तरं क्षितिपतिः पृथिव्या अधिष्ठाता करटिनां गजानां शतं तेन विकीर्णानि विक्षिप्तानि कर्णा एव तालाः तालवृक्षपर्णानि त्वान्येव व्यजनानि तालवृन्तानि तेषां समीरणेन पवनेन शीतलीकृतानि, अशीतलानि श्रीतलानि कृतानीति शीतलीकृतानि 'च्वि:' प्रत्यय: । विपक्षनृपाणां प्रतापजनितोष्माणं निवार्य हिमीकृतानि धरणिभुजां पृथ्वीपालानां यशांसि कीर्तीः दुग्घमिव पिबन् गृह्वान्नादिपुरी प्रथमनगरी काञ्ची तन्नामचोलराजधानीमवाप संप्राप्तः ।। । यशसः श्वैत्यं प्रसिद्धमिति दुग्धरूपता व्यज्यते, एवं शत्रुभूपानां यशोदुग्धं पिबन्निव तत्राऽऽजगामेति भावः ॥ भाषा चोलदेश के प्रति प्रस्थान करने के अनन्तर, सैकड़ों हाथियों के हिलाए हुए कान रूपी ताल पत्र के पंखों से उत्पन्न वायु से ठण्डे किए हुए विपक्षी राजाओं ਕੇ ਨ ਕ ਧਜ ਕਸੇ , ਕ ਧਹਰੀ ਕ 8ਕਨ ਕਿਸਧਜੇ ਧਜੀਜ ਜ