पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/359

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

নতয়াবাইহা असौ द्रविडनरपतिर्गमनात्स्वनगरप्रयाणात् किमिति न कुतो न र्निवारितः प्रतिषिद्धः । सुजनानां सज्जनानां शिखामणिश्शिरोरत्नं श्रेष्ठ इत्यर्थः । द्रविडाधिराजः किमिति प्रश्ने पुनः भूयश्चक्षुषोर्नयनयोः परिचयं गोचरत्वमेष्यति समागमिष्यतीतीत्थ प्रकारेण कुमारो विक्रमाङ्गदेव: किमपि विचित्रमवर्णनीयं चिरं बहुकाल परिचिन्तयाञ्चकार विचार कृतवान् । भाषा मैंने द्रविडराजा को अपने घर जाने से क्यों नहीं रोका ? क्या वह सज्जन शिरोमणि फिर कभी दृष्टि-गोचर होगा ? वह राजकुमार विक्रमाङ्कदेव ऐसी २ चिरकाल तक चिन्ता किया करता था । द्रविडनृपतिपुत्रिकां चकार त्रिभुवनदुर्लभसम्पदास्पदं सः । प्रणयिषु शुभचेतसां प्रसादः प्रसरति सन्ततिमप्यनुग्रहीतुम् ॥६॥ अव्य: सः द्रविडनृपतिपुत्रिकां त्रिभुवनदुर्लभसम्पदास्पदं चकार । प्रणयिषु शुभचेतसां प्रसादः सन्ततिम् अपि अनुग्रहीतुं प्रसरति । व्याख्या स विक्रमाडूदेवी द्रविडनृपतेःश्चोलाधीश्वरस्य पुत्रिकामात्मजां त्रिभुवनस्य त्रैलोक्यस्य दुर्लभा दुष्प्राप्या या सम्पत्सम्पत्तिस्तस्या अास्पदं स्थानं चकार निष्पादितवान् । विक्रमाङ्कदेवस्तत्कन्यायै प्रभूतसम्पत्ति ददावित्यर्थः । प्रणयिषु स्नेहाद्विनश्रेषु शुभ कल्याणकारि चेतश्चित येषां ते तेषां महोपकारिणां GLKLLHLHDHHu HLLYS LHHLHHLLu HlL SGGHJYuSL LLLuuuuuuuuLLL LLtA SAHuHHSS SS HLHuHL LuLuuHLHHL