पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/351

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुन्तलेन्दुः कुन्तलदंशचन्द्रां विक्रमाङ्कदवः परामुत्कृष्टा मुद हषमगमत् प्राप्तो द्राविडक्षितिपं द्रविडदेशाधिपं वीरराजेन्द्रमालिलिङ्ग च आश्लिष्टवाँश्च । प्रेम्णा तस्याऽऽलिङ्गनञ्चकारेत्यर्थः ।

                              भाषा
       पूर्वोक्त बातें कहने वाले और निरन्तर प्रेमाश्रुओं से भरे नेत्र वाले द्रविड
देश के राजा से कुन्तलदेश का चन्द्र विक्रमाङ्कदेव बहुत प्रसन्न हुआ और 

उसको गले लगा लिया । अर्धासनप्रणयपूर्णमनोरथोऽथ

                       श्रीकुन्तलैश्वरमवोचत चोलभूपः ।

प्रत्यादिशन्दशनचन्द्रिकया किरीट-

                   रत्नातपं सदसि राजपरम्पराणाम् ॥८५॥
                          अन्वयः

अथ अर्धासनप्रणयपूर्णमनोरथः चोलभूपः सदसि दशनचन्द्रिकया

राजपरम्पराणा किरीटरत्नातपं प्रत्यादिशन् (सन्) श्रीकुन्तलेश्वरम् 

अवोचत ।

                                     व्याख्या
   अथ परस्परालिङ्गनानन्तरं (सिहासने) अधसिनस्य प्रणयेन कृपयाऽर्धा-

सनप्रदानकृपयेत्यर्थः । पूर्णस्सफलो मनोरथो वाञ्छितार्थी यस्य स चोलभू- पश्चोलनृपो वीरराजेन्द्रः सदसि सभायां ‘समज्या परिषद्गोष्ठी सभा- समितिसंसदः । आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः' इत्यमरः । दशनानां दन्तानां चन्द्रिका प्रकाशस्तया दन्तकान्त्या राजपरम्पराणां नृपश्रेणीनां