पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/347

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवास यत् सः कुन्तलन्दुः TDDDBDDBBgJg D DDDggggg gSDgDSggg DBDB सैन्यमवलोक्य दृष्ट्वाऽऽहवानां युद्धानां सहस्रं तस्मिन् दीक्षितं संजातदीक्षं युद्धसहस्रकृतानुभवं बाहुं स्वभुजं वन्दते स्म प्रणमति स्म परिचुम्बति स्म च वदनसंयुक्तं करोति स्म च । स्वबाहोर्महती श्लाघा कृतेति भावः । TTTT तुङ्गभद्रा नदी के दक्षिण किनारे पर निवास करने वाले कुन्तलेन्दु विक्रमाङ्क देव ने चोल देश के राजा की सेना को देखकर हजारों युद्धों का अनुभव करने वाली अपनी भुजा को प्रणाम किया और चूम लिया । अर्थात् अपनी भुजा का आदर व प्रेम किया । द्रविडोऽपि नृपतिः कुतूहलाद्रीत्य तत्कटकमुत्कटद्विपम् । राज्ययुद्धृतमनर्थपकुतः कन्यकावितरणादमन्यत ॥७६॥ अन्वयः द्राविड: नृपतिः अपि उत्कटद्विपं तत्कटक कुतूहलात् वीक्ष्य कन्यका वितरणात् राज्यम अनर्थपङ्कतः उद्धृतम् अमन्यत । व्याख्या द्राविडो द्रविडदेशीयो नृपतिश्चोलदेशाधिपो बीरराजेन्द्रनामको भूपतिरप्युत्कटा मदान्धा द्विपा गजा यस्मॅिस्तन्मदमत्तगजप्रचुरं तस्य विक्रमाडूदेवस्य कटकं सैन्यं कुतूहलात्कौतुकात् ‘कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः । वीक्ष्याऽवलोक्य कन्यकायाः स्वात्मजाया वितरणं दानं तस्मात् स्वसुताप्रदानात् राज्यं स्वचोलराज्यमनर्थ एवाऽनिष्टमेव पङ्कः कर्दमस्तस्मादनिष्टकर्दमत उद्धृतं