पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/348

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

\ 1 i Vrai \, g i i s \ . . . . . . . प्रेषितैरथ तयोः परस्परं प्रेम्णि योग्यपुरुषैः प्रपश्चिते । संगमः सकललोकसंमतो जायते स्म गुरुपुष्ययोरिव ॥८०॥ अन्वयः अथ प्रेषितैः योग्यपुरुषैः परस्परं प्रेम्णि प्रपञ्चिते तयोः गुरुपुष्ययोः इव व्स्कललोकसम्मतः संगमः जायते स्म । व्याख्या अथ विक्रमाङ्कदेववीरराजेन्द्रयोस्तुङ्गभद्रातटप्राप्त्यनन्तरं प्रेषितैरुभयपक्षात्प्रा `प्तैर्योग्यपुरुषैश्चतुरञ्जनैः परस्परं मिथः प्रेम्णि स्नेहे प्रपञ्चिते सम्वधिते सति त्यो विक्रमाङ्कदेववीरराजेन्द्रयोर्गुरुपुष्ययोर्बहस्पतिपुष्यनक्षत्रयोरिब सकललोकैस्स’झर्णजनैस्सम्मतस्समथितः संगमः सम्मेलनं जायते स्म जातम् ।। *ज्यौतिषशास्त्रे `शुश्रुपुष्ययोगः प्रशस्यत्वेन वणितः । सर्वे जना तद्योगस्य शुभफलप्रदत्वञ्चाऽऽ'मन्नन्ति ॥ अत्रोपमालङ्कारः 尔TqT विक्रमाडूदेव और वीरराजेन्द्र चोल के तुङ्गभद्रानदी के तटपर आ जाने पर, दोनों ने भेजे हुए कार्यकुशल पुरुषों के परस्पर वार्तालाप से प्रेमवृद्धि होने पर, सब लोगों को अभीष्ट गुरुपुष्ययोग के समान उनदोनों का योग अर्थात् मिलाप हुआ । एष स प्रियतमः श्रियः स्वयं कर्मणा मम शुभेन दर्शितः । इत्युदश्रुनयनः प्रभावतः कुन्तलक्षितिपतेरमंस्त सः ॥८१॥ SS LGGL GGBuLCHuHtHLS LLL LL uu ieiMLqAL G GGLJJ AuSATTAu iuAiqiLSASSLLL S S