पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/346

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

vr v चोलराज की उस सेना के तुङ्गभद्रा नदी के किनारे पर ही डेरा रखने के अनुरोध से, (किनारे की संकीर्णता से कतार में बहुत दूर तक टिकी होने से) वह सेना इतनी अधिक विशाल व दूरदेश व्यापी हो गई थी कि राजभवन में जाने वाले सम्पूर्ण रात भर का समय चलने में लगाने पर ही, राज भवन में पहुँच पाते थे । चोलकेलिसलिलावगाहन-प्राप्तभूरिघनसारपाण्डुरा । sen Fa R सा हिमाचलविटडूनिगंता जाहृवीव तटिनी व्यराजत ॥७७॥ अरचयः चोलकेलूिसलिलावगाहनप्राप्तभूरिघनसारपाण्डुरा सा तटिनी हिमाच्त्याविष्टङ्गनिर्गता जाहवी इव व्यराजत । ତଥ୍tଵୟଂt चोलस्य चोलदेशनृपतेश्चोलजनस्य च यत्केलिसलिलावगाहनं क्रीडार्थज्ग्ल्न्स्नानं तेन प्राप्तो लब्धो भूरि घनसारः प्रचुरकर्पुरस्तेन पाण्डुरा शुभ्रवर्णा सा ञ सिद्धा तटिनी तुङ्गभद्रानदी ‘तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी' इत्यमरः । हिमाचलस्य तुषाराब्रेविटङ्क शिखरं “कपोतपालिकायान्तु विटङ्क पुंनपुंसकम्' इत्यमरः । तस्मान्निर्गता निस्सृता जाह्नवीव गङ्गव व्यराजत शुशुभे । कर्पूरसंमिश्रणात्तुङ्गभद्रायाः कृष्णं जलं गङ्गव शुभ्रं जातमिति भावः ॥ चेिबाटङ्क कपोतपालिकावाचकमत्र लक्षणया शिखरवाचकमिति । अत्रोपमाक्षन् ञ्ङ्कारः । RTS चोलदेशीय राजा और प्रजा के जलक्रीडा सहित स्नान करने से, उनके uuSzHL TS DDD LLL DuSHLH u uDDuDLL DuDu BBBBD DuD uGDDDDSS S uuuLLLLLL SY