पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/345

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुर्जनव्यवहारारोपात्समासोक्तिश्च । अतस्तयोस्संकरः । re जिस प्रकार स्त्री पुरुष में, दोनों ओर से मध्यस्थ बन कर, परस्पर भेद भाव उत्पन्न करने वाले दुर्जन चतुर लोग शीघ्र ही स्त्री की पति के प्रतिकूल बना देते हैं वैसे ही इस चोल राजा के दक्षिण समुद्रतट से आए हुए हाथियों ने, तुङ्गभद्रा नदी के बीच में खड़े होकर, प्रवाह के विपरीत बहने से मानों दुर्जनता की प्राप्त भए के समान, तुङ्गभद्रा नदी को समुद्र से विपरीत दिशा में बहने वाली बना दिया । सिन्धुतीरनिलयानुरोधतस्तत्तथा बलमवाप दीर्घताम्। c श्रन्तरक्षपितरात्रिभिर्जनैः प्राप्यते स्म नृपमन्दिरं यथा ॥७६॥ अव्यः तत् बलं सिन्धुतीरनिलयानुरोधतः तथा दीर्घताम् अवाप यथा अन्तरक्षपितरात्रिभिः जनैः नृपमन्दिरं प्राप्यते स्म । व्याख्या तत् चोलराजस्य बलं सैन्यं सिन्धोस्तुङ्गभद्राया नद्यास्तीरं तटं तस्मिन्निलयो निवासस्तस्याऽनुरोधोऽनुवर्तनं ‘अनुरोधोऽनुवर्तनम्' इत्यमरः । तस्मात्तुङ्गभद्रानदीतटनिवासानुवर्तनात्तथा तादृशीमपूर्वामतिमहती दीर्घता विशालतामवाप प्राप्त यथा येन प्रकारेणाऽन्तरे मध्ये 'अन्तरमवकाशावधिपरिधानान्तधिभेद तादथ्ये । छिद्रात्मीयविनाबहिरवसरमध्येंऽतरात्मनि च' इत्यमरः ।। क्षपिता यापिता रात्रिनिशा यैस्ते तैर्मार्गगमनेनैव व्यतीतरात्र्यवच्छिन्नकालैर्जनै: प्रजाभिनपस्य राज्ञी मन्दिर राजभवन प्राप्यते स्म गम्यते स्म । तीरभमेस्संकीर्णत्वा