पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/341

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

aDggK DC SH D DtDD DH LtS SHHL LL LLLLLLLLSLL yyet HLL པ། འ v༥ ༣ v༩ जनित कृष्णवर्ण अन्धकार मानों कृष्णवर्ण के भौंरे ही थे । जैग्रवाजिपृतना-खुरक्षत-क्षोणिधूलिपटलीभिरध्वसु । तद्भलस्य सुगमत्वमागमन् पूरितानि विषमस्थलान्यपि ॥७०॥ श्रवयः अध्वसुजैत्रवाजिपृतनाखुरक्षेोशिधूलिपटलीभिः पूरितानि विषमस्थलानि अपि तद्बलस्य सुगमत्वम् श्रागमन् । व्याख्य अध्वसु मार्गेषु जैत्रा जयशीला ‘जैत्रस्तु जेता योऽगच्छत्यलं विद्विषतः प्रति इत्यमरः । या वाजिनामश्वानां पृतनाः सेनाः ‘पृतनाऽनीकिनी चमूः' इत्यमरः । तासां खुरैः शफैः क्षता विदारिता क्षोणिः पृथ्वी तस्या धूलयो रजांसि तासां पटलीभिस्समुहैर्जयनशीलाश्वसेनाशफविदारितभूमिसमुत्थित रजस्समूहैं: पूरितानि व्याप्तानि समीकृतानीत्यर्थ: । विषमस्थलान्युच्चावचस्थानात्यपि तस्य चोलराजस्य बलं सैन्यं तस्य तद्वलस्य सुगमत्वं सुखपूर्वकगमनार्हत्वमागमन् प्रापुः । मार्गेषु तत्सेनाया अनायासेन गमनाय सेनाश्वखुरविदारितपृथ्वीरजोभिविषमस्थलानि पूरितानीति भावः । अत्र समाधिर्नामाऽलङ्कारः ।। *समाधिः सुकरे कार्ये दैवाद्वास्त्वन्तरागमात्' इति लक्षणात् । भाषा मागों में, विजयी घोड़ों की सेनाओं के खुरों से खुदी भूमि के धूल समूहों से भरी गई हुई नीची ऊँची जमीन, समथल होकर, चोल राजा की सेना के सूगमता से चलने के काम में आई ।