पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यख्य

     य आहवमल्लदेवः कोटिसंख्याका होमा यज्ञास्तेषामनलोऽग्निस्तस्य धूमजा

लैर्धुमासमूहेर्दिश्ं काष्ठादां ‘दिशस्तु ककुभः काष्ठा आशाचहरितश्चता' इत्यमरः, मुखानि मलोमसकृत्य ‘अभूततद्भावे च्चि: प्रत्ययः’ मलिनीकृत्य ‘मलीम- सन्तु मलिनं कञ्चरं मलदूषितम्' इत्यमरः । अखण्डः परिपूर्णस्तारापतिश्चन्द्र- स्तद्वत्पाण्डुराभिः शुक्लाभिस्तत्कीतिभिः यज्ञयशोभिः शश्वत्पुनः क्षालयतिस्म

पुनरपि श्वेततामानयतिस्म । तारपतेः पाण्डुरत्वेन कोता साद्र्श्यादुपमा । दिङमुखमलिनीकरणपटुभ्यो यज्ञेभ्य एव पाण्डुरकीतिजननाद्विषमालड्कारोऽप्यत्र ।

                                                भाषा
   जिसने करोड़ों यज्ञों की अनियों से उत्पन्न धुएँ से दिशाओंं के मुखों को 

मैलाकर पूर्ण चन्द्र के समान शुभ्रवर्ण अपनी यज्ञजन्य कीति से उनके मुखों को फिर से धो डाला । अर्थात् उसने करोड़ों यज्ञ किये जिससे उसका यश चारोंं दिशाओंं में फैल गया ।

   ध्रुवं  रणे यस्य जयामृतेन क्षीबः क्षमाभर्तुरभूत्कृपाण्:।
   एका  ग्रहीता  यदनेन धारा धारासहत्रं यशसोऽवकीर्णम् ॥१६॥
                                            अन्वयः
    यस्य  क्षमाभर्तुः कृपाणः रणे जयामृतेन ध्रुवं क्षीबः ऋभूत् । यत्

अनेन एका धारा गृहीता यशसः धारासहस्रम् अवकीर्णम् ।

                                             व्यख्य
 यस्य प्रसिद्धस्य क्षमक्षर्तुः पृथ्वीपतेः कृपणः स खड्ग रणे युद्धे जयामृतेन ।