पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजानस्तेषां कीतिधारं यशःप्रवाहरूपामुद्रां महत धारां धारानगरी रूपां जलधारां कवलीचकार जग्राह । धराशब्देनोभयार्थबोधात् श्लेषालङ्कारः । धाराकवलीकरणे प्रतापानलसन्निधानप्रयुक्तपिपासधारणस्य हेतुत्वेनोत्प्रेक्षणादवेतुप्रेक्ष ।

                                                     भाषा

जिसकी तलवार ने राजा के तीव्र प्रताप रूपी अग्नि के पास रहने से मानो प्यासी होकर परमारवंश के राजाओंं की कीर्ति की जलधारा रूपी उन्नत धारानगंरी को जलधारा के समान पी लिया अर्थात् जीत लिया । अर्थात् पारमार वंशीय राजाओंं की कीर्ति रूपी प्रसिद्ध राजधानी धारा नगरी को अपने हाथ कर लिया ।

    श्रगाधापानीयनिमग्नभूरि-भूभृत्कुटुम्वोऽपि   यदीयखड्गः ।
    भाग्यक्षयान्मालवभर्तुरासीदेकां   न    धारां  परिहर्तुमीशः ॥६२॥
                                                    अन्वयः

श्रगाधपानीयनिमग्नभूरिभूभृय्कत्टुम्बः श्रपि यदीयखड्गः भाग्यक्षयात्। मालवभर्तुः एकां धारां परिहर्तुम् ईशः न श्रासीत् ।

                                                    व्याख्या

अगाधेऽपरिमितेऽत्यन्ततीक्ष्णे च पानीये जले खङ्गधाराज च निमग्नमन्तर्गतं नष्टं च भूरिभूभृतां बहुपर्वतानामनेकेषाञ्च राज्ञां कुटुम्बं समूहो व्ंशश्च् यस्यैवं भतोऽपि यदीयखङ्गो भाग्यक्षयाद्दौर्भाग्याद्धारानगर्या मालवभर्तुर्मालवाधीशस्य भोजस्यैकां केवलामद्वितीयां वा धारां जलधारां धारानगरीं च परिहर्तुं त्यक्तुं क्षमस्समर्थं नाऽऽसीत् । यथेन्द्रवज्जप्रहरभीताअ: पर्वतः समुद्रस्याऽगाधपानीये निमग्नास्तथै आनीयखळग7धधाशजले भरि राज्नो सिमाना: संह्ता इत्यर्थः।