पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आलोड्य वाष्पाम्वमिराचचाम चालाकपालस्यालचनन्दनानि ॥३०॥

                                             अन्वयः
       क्ष्मातिलकस्य    यस्य   कौक्षेयकः    द्विषतां    प्रतापम्    अतिमात्रं    पीत्वा    चोलीक-

पोलस्थलचन्दनानि बाष्पाम्बुभिः श्रालोड्य श्राचचाम ।

                                       व्याख्या
       क्ष्मायाः       पृथिव्यास्तिलकस्य    भूषणस्य    यस्य    राज्ञः   कौक्षेयकः   कृपाणः    ‘कौक्षेयको

मण्डलाग्रः करवालः कृयाणवत्' इत्यमरः । द्विषतां शत्रूणां प्रतापं तेजोऽतिमात्र- मत्यधिकं पीत्वा, शत्रूणां प्रतापं विनाश्येत्यर्थः । चोलीनां चोलदेशीयनारीणां कपोलस्थलेषु गण्डस्थलेषु शोभार्थं सुखार्थञ्च लिप्तान्र्यायितानि चन्दनानि बाष्पा म्बुभिस्तदीयाश्रुजलैरालोड्य संमथ्याऽऽचचाम पीतवान् । कृपाणः प्रतापोष्मणः शान्त्यर्थं चोलस्त्रीवाऽपाम्बुभिश्रितचन्दनं पीतवान् । कश्चिदुष्णतानिवारणाय चन्दनमिश्रितं जलं शैत्थाय सेवत इत्यप्रकृतव्यवहारस्य कृपाणव्यवहारे समारो- पात्समासोक्तिरलङ्कारः । ‘समालोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः । व्यवहार समारोपः प्रस्तुतेऽन्यस्य वस्तुनः ' ।।

                                       भाषा
        जिस    पृथ्वीभूपण     राजा   के   खड्ग   ने    शत्रुओं   के   प्रताप   को    पीकर    गर्मी   होने     से

चोल देश की नारियों के कपोलों में लगे हुए चन्दन को उनके आँसुओं में घोल कर ठंढक्र प्राप्त करने के लिए पी लिया । अर्थात् पतियों के मर जाने से उनके कपोलों पर पहिले का लगा चन्दन उनके आसुओं से धुल गया ।

  दीप्रप्रतापानलसन्निधानाद्      बिभ्रत्पिपासामिव    यत्कृपाणः । 
  प्रमारपृथ्वीपतिकीर्तिधारां    धारामुदारां          कवलीचकार ।॥९१॥