पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संख्येषु युद्धेषु शूरस्य भावः शये तखूपेणोष्मण पराक्रमोष्मणा स्विज्ञः स्खें करो हस्तो यस्य तस्य यस्य श्री तैलपस्य प्रतिपक्षाणां शत्रूणां कालः ? नाशकरखङ्गः पुरन्दरेणेन्द्रेण ‘पुरुहूतः पुरन्दरः' इत्यमरः । प्रेरिता पुष्पाणां कुसुमानां वृष्टिर्वर्षतस्याः तस्याः परागस्य सुमनोरजसः ‘परागः सुम इत्यमरः। सङ्गात्सरूपकविबिडवं घनत्वमप प्रष। परागसरूपक स्वेदजलार्द्रवस्य निवारणादृढतया हस्तेन खङ्गधरणं जातमतः खङ्गहस् रलसम्बन्धस्याभावाद्घनसम्बन्धो जात इति भावः । शौर्य ऊष्माभे प्रतिपक्षकालाभेदाच्च रूपकम् ।

            भाषा

युद्धों में पराक्रमरूपगम से, पसीने से भरे हाथ वाले राजा का, शत्र कालरूप खङ्ग इन्द्र द्वारा की हुई पुष्पवृष्टि के पराग के सम्बन्ध से ग आ जाने से, हाथ में अधिक दृढ़ हो गया। अर्थात् हाथ में पसीना ४ से कोई बस्तु दृढ़ता से नहीं पकड़ी जा सकती । मिट्टी लगा लेने दृढ़ता आ जाती है ।

यस्याञ्जनश्यामलखङ्गपट्ट-जातानि जाने धवलत्वमापुः । अरातिनारीशरकाण्डपाण्डुएडस्थलीनिलुठनाद्यशांसि ।।७

           अन्वयः

यस्य अञ्जनश्यामलखङ्गपट्टजातानि यशांति अरातिनारीशर पाण्डुगण्डस्थलीनिलैठनात् धवलत्वम् आपुः (इति) जाने ।

           व्यख्या