पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुखेन यस्यान्तिकमाजगाम चालुक्यचन्द्रस्य नरेन्द्रलक्ष्मीः ॥६९॥

             अन्वयः

नरेन्द्रलक्ष्मीः विश्वम्भराकण्टकराष्ट्रकूटसमूलनिर्मूलनकोविद्स्य चालु- क्यचन्द्रस्य यस्य अन्तिकं सुखेन आजगाम ।

             व्याख्या

नरेन्द्राणां प्रतिपक्षभूपानां लक्ष्मी राज्यश्रीविश्वम्भराया भुमेः कण्टकबुतः कष्टदायको यो राष्ट्रकूटस्तन्नाम-राजवंशस्तस्य समूलं यथास्यात्तथा निर्मुलने विनाशकरणे कोबिदो निपुणस्तस्य चालुक्यचन्द्रस्य चालुक्यवंशे चन्द्रोपमस्य यस्य श्रीतैलपस्याऽन्तिकं समीपं सुखेन प्रेम्णाऽऽजगाम प्राप्ता । राष्ट्रकूटराजवंशे नष्टे सति तस्य राज्यश्रीरेन्नं वतवती ।

             भाषा
पृथ्वी पर कण्टक रूप राठौर वंश के राजाओों को समलनष्ट करने में

प्रवीण, चालुक्य वंश के चन्द्ररूप उस तैलप राजा के पास विपक्षी राजाओं की राज्यश्री सुख से आ गई । शौयष्मणा स्विन्नकरस्य यस्थ संख्येषु खङ्गः प्रतिपक्षकालः खङ्गः पुरन्द्र- पुरन्दरप्रेरितपुष्पवृष्टि-परागसङ्गानिबिडत्वमाप ।॥७०॥

           अन्वयः

संख्येषु शौर्योष्मणा स्विन्नकरस्य यस्य प्रतिपक्षकालः खङ्गः पुरन्द्र प्रे तपष्पवृष्टिपरागसङ्गत निबिडत्वम आप । ।