पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः कृताकृतावेक्षणबद्वलक्षः (सः) उत्तर्जनीकेन करेण दिक्पालवर्गस्य निरर्गलानि वेष्टितानि रुषा मुहुः निषेधन् इव (विधातुश्धुलुकादाविरासी- दित्यग्रिमेण श्लोकेन सम्बन्धः ।) व्याखव्या कृतमुचित्तसमाचरणमकृतमनुचितसमाचरणञ्च कृताकृते तयोः किमुचितं समाचरितं किं वाऽनुचितमाचरितं लोकैरेतयोरवेक्षणे पर्यालोचने बद्ध व्यापृत्तं लक्ष ध्यानं यस्य स धर्माधर्माचरणसमीक्षणैकचित्तः स सुभट उध्वीकृता तर्जनी यस्यैवम्भूतेन तेन करेण हस्तेन दिशां पालाः पालकास्तेषां दिक्पालानां वर्गस्य समूहस्य निरर्गलानि निष्प्रतिबन्धानि चेष्टितानि कार्याणि रुषा क्रोधेन मुहुर्वारं वारं निषेधन्निव निवारयन्निव (विधातुश्चुलुकादाविरासीदित्यनेन सम्बन्धः ।) उत्तर्जनीककरे दिक्पालचेष्टितकर्मकनिषेधक्रियायास्समुत्प्रेक्षणात्क्रियोत्प्रेक्षा । भाषा उचित और अनुचित कार्यो के परीक्षण में दत्तचित्त वह वीर, दिक्पाल लोगों के निरङ्कुश कायों का, खड़ी की हुई तर्जनी अंगुली से युक्त हाथ से मानो क्रोध से बार २ निषेध करता हुआ (ब्रह्मा जी की अंजुली से उत्पन्न हुआ ।) भोगाय वैपुल्यविशेपभाजं कर्तु धरित्रीं निजवंशजानाम् । केयूरसङ्क्रान्तविमानभङ्गया भुजदूतक्ष्माभृदिवेत्यमाणः ॥४६॥