पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याजेन भुजाभ्यामुद्धृता क्ष्माभृतः पर्वता राजानश्च येन स भुजोपरि समुत्क्षिप्त- महीधर इवेक्ष्यमाणो दृश्यमानः सुभटः प्रादुरासीदित्यग्रे सम्बन्धः । पर्वतैरथवा राजभिराक्रान्तां पृथ्वीं स्ववंशजानां भोगायाऽल्पतरां मत्वा तानुत्क्षिप्य समतलां निष्कण्टकां विशालाञ्च धररां चिकीर्षरित्यर्थः । नेमे विमानाः किन्तु क्ष्माभूत इति भङ्गि शब्देन प्रतिपादनादाथ्र्यपन्हुतिस्तन्मूला विमानोपरि क्ष्माभृतामुत्प्रेक्षा । अत द्वयोरङ्गाङ्गीभावसंकरः।

          भाषा

अपने वंश में होने वाले राजाओं के उपभोग के लिये पृथ्वी पर अधिक स्थान बढ़ाने के ध्येय से, भुजा के आभूषण बिजायट में प्रतिबिम्बित, आकाश में उड़ने वाले विमानों की परछाहीं के मिप से मानों भुजाओं से पहाड़ों को या विपक्षी राजाओं को हटाकर दूर फेक देने के लिये उठाए हुए के ऐसा दिखाई देने वाला (वीर ब्रह्मा जी की अंजुली से उत्पन्न हुआ ।) अखर्वगर्वस्मितदन्तुरेण विराजमानोऽधरपल्लवेन । समुत्थितः क्षीरविपाण्डुराणि पीत्वैव राद्यो द्विषतां यशांसि ॥५०॥

       अन्वयः

श्रखर्वगर्वस्मितदन्तुरेण अधरपल्लवेन विराजमानः क्षीरविपाण्डुराणि द्विषतां यशांसि सद्यः पीत्वा समुत्थितः इव ।

        व्याखया

अखर्वो महान् गवा दर्पस्तेन यत्स्मितं शुभ्रवर्ण-गर्वहेतुक-मीषद्धास्यं तेन दन्तुर उन्नतानतः ‘खर्वो ह्रस्वश्च वामनः इति । ‘दन्तुरं तून्नतानतम्’ इति